________________
॥७०९॥
जह एसा वटुंती कूले पाडेइ कलुसए अप्पं । इय पुरिसेावि हु पायं तवण्णपोडाए दृढव्वा ।।७९१।। जह चेवोबटुंतो सुज्झइ एसा तहेव पुरिसेावि । आरंभपरिचागा कुसलपवित्तीए विण्णेओ ॥७९२॥
सुगम चैतत् ।।७९०-९२ ॥ एवं पव्वइऊणं सामण्णं पालिऊण परिसुद्धं । सिद्धो सुदेवमाणुसगईहिं थेवेण कालेणं ॥७९३॥
अथ ता एव सुदेवमानुषगतीः बंभेत्यादिगाथात्रयेणाह;बंभसुर महरराया सुक्कसुराओमुहीए राओत्ति । आणयदेव सिवणिवा आरण मिहिलाय देवणिवो ॥७९४।। गेवेज्ज तियस गज्जणसामी गेवेज्ज पुंढसुरराया । गेवेज्ज बंगसुरराय विजयदेवंगराया य ॥७९५।। सव्वट्ठामर उज्माणरिद पव्वज्ज सिज्झणा चेव । एयस्स पायसो तह पावाकरणम्मि नियमोत्ति ॥७९६।। ____ ततः पोतनपुरराजसुतजन्मानन्तरं ब्रह्मसुरो ब्रह्मलोके देवः समभूत् । ततो मथुराराजः तदनन्तरं शुक्रसुरस्ततोऽप्ययोमुख्यां नगर्यां राजेति । इतोऽप्यानते देवस्ततोऽपि शिवनपः तस्मादप्यारणदेवः । तदनन्तरं मिथिलायां देवनप इति ॥७९४।। इतोऽपि प्रथमवेयकत्रिके त्रिदशः । तस्मादपि च्युतो गजनस्वामिजीवः । ततोऽपि मृतो मध्यमवेयकत्रिके सुरः । ततोऽपि पुंडजनपदे नामतः सुरराजः । ततोऽप्युपरिमत्रिके सुरः। ततोऽपि बंगजनपदेषु सुरराजः । इतोऽपि विजयविमाने देवः। तदनन्तरमङ्गराज इति ॥७९५॥ अस्मादपि सर्वार्थसिद्धविमानेऽमरः। ततोऽप्ययोध्यायां मरेन्द्रः । तत्र च प्रव्रज्या, सिद्धनं चेति । एतस्य शंखजीवस्य प्रायशो बाहुल्येन तथा तेन प्रकारेण पापाकरणे नियमः
॥७०९॥
R