SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ शंखोत्तरभवकथनम् । उपदेशपदा सिध्यति तथैव बुद्धिमता कर्त्तव्यम् । व्यवच्छेद्यमाह-न तु न पुनर्यत् तद्विपरीतमाज्ञाविपरीतं लोकमतमपि गतानुगमहाग्रंथ: तिकबहुलोकानुवर्तितमपि लौकिकं तीर्थस्नानदानरूपं, लोकोत्तरमपि प्रमत्तजनाचरितं चित्ररूपमिति । एष परमार्थः सर्वज्ञशासनरहस्यमित्यर्थ इति ॥७८६।। अथ प्रसङ्गमुपसंहरन् प्रस्तुतमाह; कयमेत्थ पसंगेणं स भावओ पालिऊण तह धम्मं । पायं संपुण्णं चिय ण दव्वओ कालदोसाओ ॥७८७॥ ॥७०८॥ ___ कृतमत्र प्रसंगेन, स शंखराजमुनिर्भावता मनःपरिणत्या पालयित्वा तथा तत्प्रकारं धर्म, प्रायः सम्पूर्णमेव, अनाभागादेः क्वचित् खण्डमपि स्यादिति प्रायोग्रहणम् । व्यवच्छेद्यमाह-न नैव द्रव्यतः कायानुष्ठानमपेक्ष्य कालदोषाद् दुष्षमालक्षणकालापराधादिति ॥७८७॥ काऊण कालधम्म परिसुद्धाचारपक्खपाएणं । उववण्णो सुरलाए तओ चुओ पोयणपुरम्मि ॥७८८।। कृत्वा कालधर्म पण्डितमरणलक्षणं परिशुद्धाचारपक्षपातेन सर्वथा निरतिचारसाधुधर्मबहुमानेनोपपन्नः सुरलोके & सौधर्मनाम्नि । ततः सुरलेोकाच्च्युतः पातनपुरे इति ॥७८८।। रायसुओ उवसंतो पायं पावविणिवित्तवावारो । कालोचियधम्मरओ राया होऊण पव्वइओ ॥७८९।। राजसुतो जातः । स च बालकालादेवोपशान्तः । प्रायः पापविनिवृत्तव्यापारोऽतिसावद्यानुष्ठानपरिहरणपरः कालोचितधर्मरतो राजा भूत्वा प्रवजित इति ।।७८९।। साम्प्रतं यद् दृष्ट्वा परिभाव्य चासौ प्रवजितस्तद् नईत्यादिगाथात्रयेणाह;Xणइपूरकूलपाडणमूढं कलुसोदयं णिएऊण । ओयट्टणम्मि तीए तहत्थयं चेव पडिबुद्धो ।।७९०॥ ॥७०८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy