________________
शंखोत्तरभवकथनम्
।
उपदेशपदा सिध्यति तथैव बुद्धिमता कर्त्तव्यम् । व्यवच्छेद्यमाह-न तु न पुनर्यत् तद्विपरीतमाज्ञाविपरीतं लोकमतमपि गतानुगमहाग्रंथ:
तिकबहुलोकानुवर्तितमपि लौकिकं तीर्थस्नानदानरूपं, लोकोत्तरमपि प्रमत्तजनाचरितं चित्ररूपमिति । एष परमार्थः सर्वज्ञशासनरहस्यमित्यर्थ इति ॥७८६।। अथ प्रसङ्गमुपसंहरन् प्रस्तुतमाह;
कयमेत्थ पसंगेणं स भावओ पालिऊण तह धम्मं । पायं संपुण्णं चिय ण दव्वओ कालदोसाओ ॥७८७॥ ॥७०८॥
___ कृतमत्र प्रसंगेन, स शंखराजमुनिर्भावता मनःपरिणत्या पालयित्वा तथा तत्प्रकारं धर्म, प्रायः सम्पूर्णमेव, अनाभागादेः क्वचित् खण्डमपि स्यादिति प्रायोग्रहणम् । व्यवच्छेद्यमाह-न नैव द्रव्यतः कायानुष्ठानमपेक्ष्य कालदोषाद् दुष्षमालक्षणकालापराधादिति ॥७८७॥ काऊण कालधम्म परिसुद्धाचारपक्खपाएणं । उववण्णो सुरलाए तओ चुओ पोयणपुरम्मि ॥७८८।।
कृत्वा कालधर्म पण्डितमरणलक्षणं परिशुद्धाचारपक्षपातेन सर्वथा निरतिचारसाधुधर्मबहुमानेनोपपन्नः सुरलोके & सौधर्मनाम्नि । ततः सुरलेोकाच्च्युतः पातनपुरे इति ॥७८८।। रायसुओ उवसंतो पायं पावविणिवित्तवावारो । कालोचियधम्मरओ राया होऊण पव्वइओ ॥७८९।।
राजसुतो जातः । स च बालकालादेवोपशान्तः । प्रायः पापविनिवृत्तव्यापारोऽतिसावद्यानुष्ठानपरिहरणपरः कालोचितधर्मरतो राजा भूत्वा प्रवजित इति ।।७८९।। साम्प्रतं यद् दृष्ट्वा परिभाव्य चासौ प्रवजितस्तद् नईत्यादिगाथात्रयेणाह;Xणइपूरकूलपाडणमूढं कलुसोदयं णिएऊण । ओयट्टणम्मि तीए तहत्थयं चेव पडिबुद्धो ।।७९०॥
॥७०८॥