________________
पदेशपदः पहाग्रंथः
अध्यात्मबीजम्
अज्झप्पमूलबद्धं इत्तोणुट्ठाणमो सय बिति । तुच्छमलतुल्लमएवं अन्जेवज्झप्प सत्थण्णू ॥३६८॥
इहाध्यात्मलक्षणमित्थमवसेयं-"औचित्याद् वृत्तयुक्तश्च वचनात् तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः ॥१॥” इति । ततोऽध्यात्ममेव मलं तेन बद्धमायत्तीकृतमध्यात्ममूलबद्धम्, अतो भूमिकाशुद्धावेवानुष्ठानस्येष्ट
सफलत्वाद्धेतोर्यदनुष्ठानं परमार्थतस्तदनुष्ठानं ब्रुवते तुच्छ मळतुल्यमसारशरीरलग्नमलसदृशमन्यदध्यात्ममूलबंधविकलमन्येऽपि ||४३६॥
तीर्थान्तरीया अध्यात्मशास्त्रज्ञा ब्रुवन्तीति यदेवाध्यात्मबन्धप्रधानमनुष्ठानं तदेव. भवब्याधिक्षयकरणतया तत्त्वतोऽनुष्ठानम् । तद्विलक्षणं च शरीररूढरजोराशिवद् मालिन्यकारितयाऽत्यन्तसुच्छमन्येऽपि योगशास्त्रविदो विदुरिति ॥३६८।। - इदं चाध्यात्म यतो भवति, यचातः पवर्तते, तद्दर्शयति ;सुद्धाणाजोगाओ अज्झप्पं सति इओ समालोचो । हंदि अणुटुाणगओ ततो य तं नियमतो होति ॥३६९।।
शुद्धाज्ञायोगादध्यात्ममुक्तरूपं सदा सर्वकालं संजायते न पुनरम्यथापि, तस्य तदेककारणत्वात् । तदनु इतोऽध्यात्मात् समालोचो विमर्शश्चिकीर्षासारो 'हदि' इत्युपप्रदर्शने, अनुष्ठानगतस्तचित्रक्रियाकाण्डविषयाः प्रवती । ततश्च
तस्मादेवालोचात् तदनुष्ठानं नियमतो भवति, तस्य तदबंधहेतुस्वादिति ॥३६९।। 8. अयं च शुद्धाज्ञायोगो यथा भवति, तद्दर्शयति,एसो उ लहाभध्वत्तयाए संजोगतो मिओगेण । जायति भिन्ने गठिम्मि अन्नहा णो जलो भणियं ॥३७०।।
एष शुद्धाज्ञायोगः पुनस्तथाभव्यतया उक्तरूपतया संयोगात् तम्पृक्तभावाद् नियोगेंन नियमेन जायते जीवानाम् ।
RAI४३६॥