SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ EXI यतः संक्रमो द्वितीयभित्तिगत एषः । ततो जवनिका दत्ता । नो तु नैव संक्रमो वृत्तः ॥३६५॥४॥ १ राज्ञो विस्मयतोषौ सम्पन्नौ । तथा, पृच्छा कृता, किमेवं भवता भूमिकाशुद्धिरारब्धेति । भणितं च तेनैवं त्वनेनैव विधिना भूमिकाशुद्धिलक्षणेन चित्रविधिः सम्यक् सम्पद्यते । कुतः । यत:, भावना सजीवत्वलक्षणा, वर्णकशुद्धिः ।४३५॥ M कृष्णनीलादिवर्णकानां स्वरूपोत्कर्षरूपा तथा 'थिरवुट्टित्ति स्थिरत्वं वृद्धिश्च स्फारीभवनरूपा सम्पद्यत इति । विपर्ययो व्यत्यासो भावनादीनां इतरथा भूमिकामालिन्ये सति सम्पद्यत इति । ततः साधुरिति कृत्वा महापूजा कृता भणितं IR चास्तां भित्तिरियमित्थमेव भवति ॥३६६।।५।। इत्थं दृष्टान्तमभिधाय दार्दान्तिकयोजनामाह ;('तुल्लाए किरियाए अभव्व-दूरभव्वमाइजीवाणं । धम्मट्ठाण विसुद्धी एमेव हवेइ इट्ठफला ॥३६७॥) ___तुल्यायामेव क्रियायां चैत्यवन्दनास्वाध्यायसाधूपासनादिरूपायामभव्य दूरभव्यासन्नभव्यादिभेदभाजां जीवानां धर्मस्थानविशद्धिविधीयमानधर्मविशेषनिर्मलता एवमेव चित्रकर्मवत्, भूमिकाशुद्धौ शुद्धबोधिलाभलक्षणायां सत्यामित्यर्थः, भवतीष्टफला निष्कलंककल्याणलाभप्रयोजना, अन्यथा तद्विपर्यय एवेति ॥३६७॥ एतदेव परमतसंवादेनाह; १ इयं मूलगाथाऽस्मत्समीपस्थेषु चतुष्वंप्यादर्शपुस्तकेषु नास्ति, टीकाग्रन्थानुसारेण तु पदानि विविच्यात्रगाथारूपेणानुमाथसंहग्धेयं | गाथा, अत एव कोष्ठके दत्ता । ।।४३५
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy