SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथ । ४३४ । लहंति ।। १९ ।। अन्वो चित्तगरसिरोमणी इमो अत्थि एरिसो अन्नो । भणिओ अच्छउ एसा इमंपि चित्तं इमं होही ।।२०।। संकमवसाउ अहियं निभालणिअं जओ कुरूवंपि । मुह्मादरिसस्स तले अहियं सोहं समुव्वहइ ||२१|| सक्कारो अइगरुओ तह विहिओ जह स जावजीवंपि । नियबंधुलोयसहिओ परमं सुहिभावमणुपत्तो ॥ २२ ॥ अथलिग गाथाक्षरार्थं ; - 'यापुच्छण'त्ति दूतस्य पृच्छा समभूद् राज्ञो महाबलस्य, यथा कि वस्तु मम नास्ति ? स आह-देव ! चित्रसभा नास्ति । तदनन्तरमेव द्वयाश्वित्रकरयोरादेशो दत्तः 'णिम्मवण'त्ति निर्मापनाविषयः । तदन्वेव प्रधानचित्रकरबहुमानः प्रवृत्तः ।। ३६२ । १।। 'अन्नोन्नभित्तिज वणिगकिरिया' इति अन्योऽन्यं परस्परभित्त्योचित्रयितुमारब्धयोर्जवनिकाक्रिया विहिता मध्ये काण्डपटस्थापनेनादर्शनं कृतमित्यर्थः । ततः षण्मासतस्तु षण्णां मासानां पर्यन्ते एवैकेन विमलनाम्ना चित्रकारेण निर्मार्पणं चित्रस्य कृतम् । अन्येन प्रभाकरनाम्ना भूमीकर्मचित्रभूमिकानिष्पत्तिरूपं सुपरिशुद्धमिति । ३६३ ॥२॥ राजप्रच्छनमभूत् । एको विमलनामा निर्मापितं चित्रमिति, द्वितीयस्तु भूमिकर्मेति आह ब्रूते । नृपस्य दर्शनं समजनि । चित्रे भित्तिगते तोषो राज्ञः । उचितपूजा कृता विमलस्येति ।। ३६४ ।। ३ ।। ततो जवनिकाविक्षेपेण काण्डपटापसारेण तत्संक्रमेण द्वितीयभित्तिगतचित्रसंक्रमेण रम्यस्यातिशायिनश्चित्रस्य रातो दर्शनकारि । जातवैलक्ष्यश्च नृपतिराह - किमस्मान् विप्रंतारयसि वंचयसि ? प्रभाकरः न हु नैव देव ! विप्रतारयामि । तत उत्सुकस्य भूमिशुद्धि १ चित्रकारो दाहरण ।। ४३४ ॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy