SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ।।७०५ ।। तथैतदनुष्ठानं भणितं, सम्शगुपायत्वात् ।। ७७८।। अत एवाह; - afa fafafa अणुणातं पडिसिद्धं वावि जिणर्वारिदेहि । तित्थगराणं आणा कज्जे सच्चेण होयध्वं ।।७७९ ।। नापि नैव किञ्चिद् मासकल्प विहाराद्यनुज्ञातमेकान्तेन कर्त्तव्यमेवेत्यनुमतं, प्रतिषिद्ध वाप्येकान्तेन वारितं न यथा न विधेयमेवेदमिति जिनवरेन्द्र ऋषभादिभिस्तीर्थकरैः । तहि किमनुज्ञातं तैरित्याह - तीर्थकराणा मियमाज्ञा यथा कार्ये सम्यग्दर्शनाद्याराधनारूपे सत्येनाशठपरिणामेन भवितव्यमिति । । ७७९ ।। तथा मणुयत्तं : जिणवयणं च दुल्लहं भावपरिणतीए उ जह एसा निप्फज्जति तह जइयव्वं पयत्तेण ||७८० ॥ मनुजत्वं मनुष्यजन्मलक्षण, जिनवचनं च सर्वज्ञशासनं दुर्लभं दुरापं वर्त्तते । प्रागुक्तैरेव चुल्लकादिभिर्दृष्टान्तैः । ततः किं कर्त्तव्यमित्याशंक्याह - भावपरिणत्या त्वन्तःकरणपरिणामेनैव न तु बाह्यद्यनुष्ठानेन भावपरिणतिशून्येन तस्यात्यन्तफल्गुत्वात् । यथोक्तं "तात्त्विकः पक्षपातस्तु भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भातुखद्योतयोरिव ॥ १॥ खद्योतकस्य यत्तेजः, तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्रापि भाव्यताम् ||२|| " किमित्याह-यथैषाऽऽज्ञा निष्पद्यते तथा यतितव्यं प्रयत्नेनेति ।। ७८० ॥ आज्ञानिष्पत्त्यर्थं च यत् कर्त्तव्यं तद्विशेषेणाह ; - उस्सग्गववायाणं जहट्ठियसरूवजाणणे जत्तो । कायवो बुद्धिमया सुत्तणुसारेण णयणिउणं ॥ ७८१ ॥ सामान्योक्ता विधिरुत्सग्र्गो, विशेषोक्तस्त्वपवादः । तत उत्सग्र्गापवादयेार्यथास्थितस्वरूपज्ञाने यत्नः कर्त्तव्या बुद्धिमता पुरुषेण सूत्रानुसारेण निशीथाध्ययनादितत्प्रतिपादकागमानुरोधेन नयनिपुणं नैगमादिन्यविचारसारमिति ॥७८१॥ Xexa ।।७०५ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy