SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ||७०३।। कालमुपयुक्तः प्रवृत्तावधानो महाप्रज्ञः प्रशस्तोत्पत्तिक्यादिबुद्धिधनो मुनिः । यथा हि कश्चिदेव महाप्राज्ञो रत्नवाणिज्यकारी तद्गतविशेषान् रत्नपरीक्षाशास्त्रानुसारिण्या प्रज्ञया सम्यगुपलभ्य तथैव च मूल्यं व्यवस्थापयति, एवं गीतार्थोऽपि वचनानुसारेण व्यवहारन् विषमावस्थां प्राप्तोऽपि द्रव्यादिविशेषानासेवनीयान् सम्यग्दर्शनादिवृद्धिकरान गईभिन्तराजापहृतश्रमणीरूपनिजभगिनीकालिकाचार्यवजानीते। न हि सम्यक्प्रयुक्तायाः प्रज्ञायाः किञ्चिदगम्यमस्ति । तथा च पठ्यते-- "दूरनिहितंपि निहिं तणबल्लिसमोत्थयाए भूमीए । नयणेहि अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१॥" ॥७७३॥ अत्रैव दृष्टान्तातरमाह-- जह जोइसिओ कालं सम्म वाहिविगमं च वेज्जोत्ति । जाणति सत्थाओ तहा एसो जयणाइविसयं तु ॥७७४।। ___यथा ज्योतिषिको ज्योतिश्चारविशारदः सम्यगविपरीतरूपतया कालं सुभिक्षादिलक्षणं, व्याधिविगमं च जलोदरादिमहाव्याधिविनाशं पुनर्वैद्यः सुश्रुतादिचिकित्साशास्त्राणां सम्यगध्येता पुमान्, इतिः प्राग्वत्, जानात्यवबुध्यते शाखाद् | वराहमिहिरसंहितादेः सुश्रुतादेश्च । तथैष गीतार्थो यतनादिविषयमन्नपानादिप्रतिषेधलक्षणम् । तुशब्द एवकारार्थः । स KI च जानात्येवेत्यत्र संयोजनीय इति ॥७७४॥ तथा;तिविहनिमित्ता उवओगसुद्धिओऽणेसणिजविन्नाणं । जह जायति परिसुद्धं तहेव एत्थंपि विन्नेयं ॥७७५।। त्रिविधनिमित्तात् कायिकवाचिकमानसिकलक्षणात् परिशुद्धिमागताद् योपयोगशुद्धिर्भक्तादिग्रहणकालप्रवृत्तस्य साधुजनप्रसिद्धस्योपयोगस्य निर्मलता तस्या सकाशादनेषणीयविज्ञानमशुद्धभक्तपानाद्यवबोधो भावयतीनां यथा जायते परिशुद्ध ७०३॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy