________________
॥७०१॥
भिरधिष्ठितभावादिति । 'आणायारो सेयंति आज्ञाचार आप्तप्रणीतवचनानुष्ठानं श्रेयः कल्याणं वर्तते ।।७६८।।
एतेन च दुषमाकालेऽप्याज्ञानुसारिणी यतना समासेवितेति तामेव फलोद्देशेन स्तुवन्नाह - जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तम्वुट्टिकरी जयणा एगंतसुहावहा जयणा ॥७६९।।
यतना पुनर्वक्ष्यमाणलक्षणा धर्मजननी प्रथमत एव धर्मप्रसवहेतु: । यतना धर्मस्य श्रुतचारित्रात्मकस्य पालनी उपद्रव निवारणकारिण्येव । तद्वद्धिकरी धर्मपुष्टिहेतुर्यतना, किं बहुना, एकान्तसुखो मोक्षस्तदावहा तत्प्रापिका यतनेति ॥७६९।।
एतदपि कुत इत्याह;जयणाए वट्टमाणो जीवो सम्मत्तणाणचरणाण । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥७७०।।
यतनायां वर्तमानो जीवः सम्यक्त्वज्ञानचरणानां प्रतीतरूपाणां श्रद्धाबोघासेवनभावेन, भावशब्दस्य प्रत्येकमपि सम्बन्धात्, सन्मार्गश्रद्धाभावात्, जीवादितत्त्वावगमभावात्, सम्यक्रियासेवनभावाच्च, कश्चित् परिपूर्णरूपाणामाराधको भणिता जीवो जिनैरिति ॥७७०॥ एतदपि कुत इत्याह;जीए बयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु । सिमति जयणाए जओ सा जयणाणाइ विवइम्मि ॥७७१॥ ____ यया कयाचित् तत्तदृव्यक्षेत्रकालभावान् अपेक्ष्य चित्ररूपत्वेन प्रवृत्तया बहुकतरासत्प्रवृत्तिनिवृत्तिलक्षणं बहुकतरायाः सुबहार्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धाचरणरूपायास्तथाविधग्लानदुभिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या निवृत्तिरात्मनो निरोधस्तल्लक्षणं स्वरूपं यस्य तत् तथा वस्तु सम्यग्दर्शनाद्याराधनारूपं सिद्धयति
॥७.१॥