SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपदेशपदा महाग्रंथः ॥७००॥ खेत्ताइं॥४४४।। विरियपि कालदोसा ण पहुप्पइ दुकरासु किरियासु । अइदुलहा सहायावि दुल्लहा निच्छिउच्छाहा ।।४४५।। आज्ञारहतहवि हु अकज्जविसए अकरणनियमो इमस्स फुडमत्थि । जयणावित्तिपहाणो अनासगो चरणरयणस्स ॥४४६।। स्यकथनम् खेत्तविहाराभावे वसहीसंथारयाण परियत्तो। पडिमासु असामत्थे दव्वाइअभिग्गहासेवा ॥४४७॥ एसणविसए असण्हं ) गुरुलाघवमागमाणुसारेण । णाऊण तणुं जावइ ओमगिलाणादवत्थासु ॥४४८।। सुत्तविहिणाऽववाएवि वट्टमाणो ण बाहए चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिदेहिं ॥४४९।। कारणकयंपि कम्मं आलोयणणिंदणाहिं गुरुमूले । सेवियपायच्छित्तो सोहइ एसो महासत्तो ।।४५०॥ एवं कलावईवि य समणी तक्कालजोगमणुचरइ । सामण्णमणण्णमणा पसमाइसयं परिवहंती ॥४५॥ एतत्कथानकस्यैतदन्तस्य द्वात्रिंशत्ससंग्रहगाथाः सुगमार्था एव । परं 'तीए भाइनियंगयपेसणमचंतगमिइ रनो'त्ति तस्याः कलावत्या भ्रात्रा जयसेनकुमारेण निजाङ्गदयोः प्रेषणमत्यन्तमुत्कृष्टमिदं प्राभृतमिति कृत्वा राज्ञः शंखस्य विहितमिति । 'गुम्विणि विसजगाणं हत्थे देवंगमाइयाणं च'त्ति गुन्विणी विसर्जयन्ति श्वशुरकुलाद् मोचयन्ति ये ते विणीविसर्जकास्तेषां हस्ते देवदुष्यादीनां च प्रेषणं कृतम् । 'सयगहणं ति स्वयमेवाङ्गदादीनां देव्या ग्रहणं कृतम् । 'अन्नमिण'ति अन्यत्तु द्वितीयं पुनरिदं निमित्तमिति । 'पढवणं'ति प्रेषणं प्रागुक्ताभिप्रायेणाटव्यां तस्याः कृतम् । 'आगयाणंति' आकारणेन समीपागतानां चण्डालीनामिति । 'नइपइमुहंति नदी प्रतिमुखं नदीसंमुखं पततो डिम्भस्य धरणमित्यर्थः । 'देवयकंदणसञ्चाहिट्ठाण'त्ति ततस्तया नदीदेवतामुद्दिश्य क्रन्दने विलापे कृते सत्याधिष्ठानात् सत्यस्य शोलव्रतस्य देवता ॥७००।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy