________________
उपदेशपदा महाग्रंथः
॥७००॥
खेत्ताइं॥४४४।। विरियपि कालदोसा ण पहुप्पइ दुकरासु किरियासु । अइदुलहा सहायावि दुल्लहा निच्छिउच्छाहा ।।४४५।। आज्ञारहतहवि हु अकज्जविसए अकरणनियमो इमस्स फुडमत्थि । जयणावित्तिपहाणो अनासगो चरणरयणस्स ॥४४६।।
स्यकथनम् खेत्तविहाराभावे वसहीसंथारयाण परियत्तो। पडिमासु असामत्थे दव्वाइअभिग्गहासेवा ॥४४७॥ एसणविसए असण्हं ) गुरुलाघवमागमाणुसारेण । णाऊण तणुं जावइ ओमगिलाणादवत्थासु ॥४४८।। सुत्तविहिणाऽववाएवि वट्टमाणो ण बाहए चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिदेहिं ॥४४९।। कारणकयंपि कम्मं आलोयणणिंदणाहिं गुरुमूले । सेवियपायच्छित्तो सोहइ एसो महासत्तो ।।४५०॥ एवं कलावईवि य समणी तक्कालजोगमणुचरइ । सामण्णमणण्णमणा पसमाइसयं परिवहंती ॥४५॥
एतत्कथानकस्यैतदन्तस्य द्वात्रिंशत्ससंग्रहगाथाः सुगमार्था एव । परं 'तीए भाइनियंगयपेसणमचंतगमिइ रनो'त्ति तस्याः कलावत्या भ्रात्रा जयसेनकुमारेण निजाङ्गदयोः प्रेषणमत्यन्तमुत्कृष्टमिदं प्राभृतमिति कृत्वा राज्ञः शंखस्य विहितमिति । 'गुम्विणि विसजगाणं हत्थे देवंगमाइयाणं च'त्ति गुन्विणी विसर्जयन्ति श्वशुरकुलाद् मोचयन्ति ये ते विणीविसर्जकास्तेषां हस्ते देवदुष्यादीनां च प्रेषणं कृतम् । 'सयगहणं ति स्वयमेवाङ्गदादीनां देव्या ग्रहणं कृतम् । 'अन्नमिण'ति अन्यत्तु द्वितीयं पुनरिदं निमित्तमिति । 'पढवणं'ति प्रेषणं प्रागुक्ताभिप्रायेणाटव्यां तस्याः कृतम् । 'आगयाणंति' आकारणेन समीपागतानां चण्डालीनामिति । 'नइपइमुहंति नदी प्रतिमुखं नदीसंमुखं पततो डिम्भस्य धरणमित्यर्थः । 'देवयकंदणसञ्चाहिट्ठाण'त्ति ततस्तया नदीदेवतामुद्दिश्य क्रन्दने विलापे कृते सत्याधिष्ठानात् सत्यस्य शोलव्रतस्य देवता
॥७००।