SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ क एवं पमोयसारं समइकते दुबालसाहम्मिं । सुहिसयणबंधवेहिं बालस्स पइट्ठियं नामं ॥४२९।। जं एस पुनपुनो 10 जणणीजणयाण जीवणगुणेण । कलससुमिणेण लद्धो ता भन्नउ पुग्नकलसोत्ति ॥४३०॥ सत्थभणिएण विहिणा कारिय चेईहरस्स से रन्नो । देवगुरुभत्तिसारं धम्मस्सवणं कुणंतस्स ।।४३१।। सावगजणसमुचियस्स (समत्थ) आयारपालणपरस्स । ॥६९९॥ सद्धि कलावईए गएसु दिवसेसु बहुएसु ॥४३२।। अह अन्नया निएऊण रजभरधरणपञ्चलं कुमरं । पव्वजापडिवजणसज्जाणि दुवेवि जायाणि ॥४३३।। तप्पुन्नपभावाओ समयम्मि इमम्मि अमियतेयगुरू । उजाणम्मि उवगओ बहुसाहुसमूहपरियरिओ ।।४३४॥ अह वसुमइणाहो चारुभत्तीसणाहो, सयलबलसमग्गो लोयरुब्भंतमग्गो। चरणधरणसज्जो मुत्तिगामी सभज्जो, सुगइसमणुकूलं पाविओ सूरिमूलं ।।४३५।। अभिवंदिऊण विहिणा विन्नत्तो तेण मुणिवरो एवं । रुद्दम्मि भवसमुद्दे बुडुतं पाहि मं भयवं! ।।४३६।। देहि लहु सारफलयं सयण्णधारं अलोहसंबद्धं । दिक्खानावं विभयं सियवडसमहिट्रियमच्छिदं ।।४३७।। गुरुणावि तओ भणियं जुत्तमिणं मुणियभवसरूवाण । को णाम पालित्तगिहे धरेइ डज्जतमप्पाणं? ॥४३८।। पत्तं च तए नरवर ! फलमउलमिमस्स मणुयजम्मस्स । अञ्चंतदुल्लहो जं पत्तो चारित्तपरिणामो ॥४३९ । चाईसु तुमं पढमो संपइ नीसेससंगचायाओ। सूरेस तुमं सूरो इय दुक्करसाहसरसाओ ॥४४०॥ उववूहिओ स एवं नियपयसंठवियपुन्नकलसा उ । पव्वइओ अइमहया गुरुणो मूले विहाणेण ।।४४१।। रज्जुवलंभब्भहियं पमोयसुहसागरं परं पत्तो । जइकिचनिच्चनिरओ संजाओ संखरायरिसी ॥४४२।। कालोचियसुत्तत्थो कालोचियचरणकरणतलिच्छो । कालोचियतवकम्मो कालोचियउज्जयविहारी॥४४३॥ दूसमदोसा जइवि हु तुच्छं संघयणमवलमंगपि । दुलहाइं विचित्ताइसंजमजोग्गाई X॥६९९।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy