SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उपदेशप महाग्रंथ र्शनम् ॥६९८॥ नियरियं । तं सोउं नरनाही सविम्हओ भणिउमारद्धो ॥४१३॥ वजिस्सइ मम एसो आससिसूरंपि एसऽजसपडहो । शङ्खकल वतीनिव तुह पुण सीलपडाया सपाडिहेरा जए फुरिही ।।४१४॥ अणुतावग्गिपलित्तं विज्झाइस्सइन माणसं मज्झ । विस्सरिउमसज्झं तुझ दुहमरं संभरंतस्स ।।४१५।। जं च तुह संगमासा जाया सा एयपवरगुरुवयणा । तेण ण मओ म्हि सुंदरि! दुक्खंतरभीरुओ तुज्झ ।।४१६।। तो भणियं देवीए मन्ने पुन्नेहिं अस्स बालस्स । विसमीभूयावि दसा समत्तमम्हाण पडिवन्ना ॥४१७॥ दंसेहि तं मुणिदं महाणुभावं ममं पभायम्मि । एयति अब्भवगयं एवं रना पसंतेण ॥४१८।। इय अवरुप्परमणुणयपराण सुपसन्नवयणमणिराण । खीणा खणेण खणया तेसिं नवघडियनेहाण ॥४१९॥ सूरुग्गमम्मि दोहिवि | पणिवइओ अमियतेयमुणिनाहो । तेणावि कया गंभीरदेसणा सीलथुइजणणी ॥४२०॥ जहा । सीलं कुलुण्णइकर सीलं जीवस्स भूसणं परमं । सीलं परमं सोयं सीलं सयलावयानिहणं ॥४२१।। एमाइसीलफलवण्णणेण तह देवतत्तकहणेण । गुरुगुणनिवेयणेण य जीवाईपयडणेणं च ॥४२२।। निभिन्नकम्मगंठीणि ताई उवलद्धसुद्धधम्माइं। जायाइं दोवि पण| मंतमत्थयाई भणंति इमं ॥४२३।। भयवं! सच्चसरूवो एसो धम्मो अवञ्चनेहो य । दुपरिचओ तओ जा बालगमणुपा| लिमो ताव ॥४२४॥ दिजउ गिहत्थजोग्गो धम्मो तो दंसणेण सह पंच । दिन्नाणणुव्वयाइं जाजीवं बंभचेरं च ।।४२४॥ MO६९८ जयसिंधुरखंधगओ सव्वत्तो जायनिब्भरपमोयं । नयरं नराहिवो विसई तयणु देवीपरिग्गहिओ ॥४२६।। पत्तो कमेण णियमंदिरम्मि पारद्धमुदुरं ताहे । वद्धावणयं सुयजम्मसमुचियं दिवसदसगं जा ॥४२७॥ मरणा निवो नियत्तो मिलिया देवी सुओ अ पढमोत्ति । अमयमयं पिव भवणं संजायं तेसु दिवसेसु ॥४२८॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy