________________
उपदेशप महाग्रंथ
र्शनम्
॥६९८॥
नियरियं । तं सोउं नरनाही सविम्हओ भणिउमारद्धो ॥४१३॥ वजिस्सइ मम एसो आससिसूरंपि एसऽजसपडहो । शङ्खकल
वतीनिव तुह पुण सीलपडाया सपाडिहेरा जए फुरिही ।।४१४॥ अणुतावग्गिपलित्तं विज्झाइस्सइन माणसं मज्झ । विस्सरिउमसज्झं तुझ दुहमरं संभरंतस्स ।।४१५।। जं च तुह संगमासा जाया सा एयपवरगुरुवयणा । तेण ण मओ म्हि सुंदरि! दुक्खंतरभीरुओ तुज्झ ।।४१६।। तो भणियं देवीए मन्ने पुन्नेहिं अस्स बालस्स । विसमीभूयावि दसा समत्तमम्हाण पडिवन्ना ॥४१७॥ दंसेहि तं मुणिदं महाणुभावं ममं पभायम्मि । एयति अब्भवगयं एवं रना पसंतेण ॥४१८।। इय अवरुप्परमणुणयपराण सुपसन्नवयणमणिराण । खीणा खणेण खणया तेसिं नवघडियनेहाण ॥४१९॥ सूरुग्गमम्मि दोहिवि | पणिवइओ अमियतेयमुणिनाहो । तेणावि कया गंभीरदेसणा सीलथुइजणणी ॥४२०॥ जहा । सीलं कुलुण्णइकर सीलं जीवस्स भूसणं परमं । सीलं परमं सोयं सीलं सयलावयानिहणं ॥४२१।। एमाइसीलफलवण्णणेण तह देवतत्तकहणेण । गुरुगुणनिवेयणेण य जीवाईपयडणेणं च ॥४२२।। निभिन्नकम्मगंठीणि ताई उवलद्धसुद्धधम्माइं। जायाइं दोवि पण| मंतमत्थयाई भणंति इमं ॥४२३।। भयवं! सच्चसरूवो एसो धम्मो अवञ्चनेहो य । दुपरिचओ तओ जा बालगमणुपा| लिमो ताव ॥४२४॥ दिजउ गिहत्थजोग्गो धम्मो तो दंसणेण सह पंच । दिन्नाणणुव्वयाइं जाजीवं बंभचेरं च ।।४२४॥
MO६९८ जयसिंधुरखंधगओ सव्वत्तो जायनिब्भरपमोयं । नयरं नराहिवो विसई तयणु देवीपरिग्गहिओ ॥४२६।। पत्तो कमेण णियमंदिरम्मि पारद्धमुदुरं ताहे । वद्धावणयं सुयजम्मसमुचियं दिवसदसगं जा ॥४२७॥ मरणा निवो नियत्तो मिलिया देवी सुओ अ पढमोत्ति । अमयमयं पिव भवणं संजायं तेसु दिवसेसु ॥४२८॥