________________
॥६९७॥
एत्थंतरम्मि रम्मं वदावणयं पवञ्जियं तरं । आरत्तियाइकब्जे-समागयं पायमूलम्मि ॥३९७।। पिसुणियपरमाणंदे मणह-X रगंधव्वतूररवमुहले । निव्वत्तियम्मि सयले - संझाकज्जे पुहविपालो ॥३९८॥ आणंदामयसंसित्तगत्तसामंतमंतिचक्केण । सलहिजंतो उचियं दाणं दाऊण अत्थीणं ॥३९९।। लद्धाबसरो परिओसनिब्भरो उट्ठिओ सउक्कंठो । पत्तो पियासमीवं रोहिणिमूलं मर्यकोव्व ॥४००॥ दिवा य मन्नुभरमंथराणणा सा कलाबई तेण । उन्नामिऊण से उत्तिमंगमिय भणिउमारद्धो ॥४०१।। दिप्पतरयणमेयं महाणिहाणंव देवि ! तव वयणं । जलहिजलं पिव विद्द म छायाहरमुग्गलावण्णं ॥४०२॥ उव्वेयरोयगहियस्स अज्ज संजीवणोसहं एयं । इय जंपतो तीए भणिओ बाहोल्लनयणाए ॥४०३।। देव ! अलं मे वन्नणविहिणा निब्भग्गजोग्गचरियाए । भणइ निवो देवि ! अहं पावो दूरं अणजो य ॥४०४॥ जेण मए एरिसयं दारुणमुप्पाइयं तुहं दुक्खं । लज्जामि तुझ पुरओ नियएणं दुद्रुचरिएण ॥४०५।। तुममचन्मयभूयाण भायणं हासि देवि! पुन्नाण । अहमच्चतमजोग्गा जो एयं ववसिओ सहसा ॥४०६॥ भणियं देवीए नो एत्थं दोसो तुहं मम चेव । एसा पावपरिणई जत्तो एयारिसं जायं ॥४०७।। सव्वो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो हाइ ॥४०८।। पुच्छामि देव ! दोसस्स कस्स वसओ इमेरिस जायं? । ता मलिणमुहच्छाओ राया वजरइ इह देवि !॥४०९॥ जह नस्थि फलं वंजुलदुमस्स वडउम्बरेसु वा पुप्फ । तह अच्चंतसुलक्खणदेहाए णत्थि ते दोसो ॥४१०।। अन्नाणंधेण मए अहंतदोसो विभाविओ तुम्ह । पेच्छंति कामलच्छा दीवे मंडलमसंतंपि ॥४११।। कहिउंपि तं न तीरइ अण्णाणविगंभियं महापावं । तह वि तुहाकहणिजं णस्थित्ति सुणेहि हरिणच्छि! ॥४१२।। कहिओ नियबुद्धीए बिब्भमहेऊ इमीए
७।।