SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ॥६६७।। तह भावसंजयाणं सुबह इह सुहपरंपरासिद्धी । सावि ह जुज्जइ एवं ण अण्णहा चितणीयमिणं ॥७३२॥ तथेति दृष्टान्तान्तरसमुच्चये । भावसंयतानां निर्व्याजयतीनां श्रूयते समाकर्ण्यते इह जिनप्रवचने सुखपरंपरा सिद्धिःप्रतिभवं विशिष्टसुखलाभात् पर्यन्ते निर्वृतिरिति । सापि सुखपरंपरासिद्धिर्न केवलं तत्तद्गत्यादिक्षपणम्, हुर्यस्माद्, युज्यते एवं पापाकरणनियमलक्षणात् प्रकारात्; न नैवान्यथा एतत्प्रकारविरहेण । चिन्तनीयं विमर्शनीयमिदमस्मदीयमुक्तम् ॥७३२॥ एतदेव भावयति;सइ गरहणिज्जवावारबीवभूयम्मि हंदि कम्मम्मि । खबिए पुणो य तस्साकरणम्मी सुहपरंपरओ ॥७३३।। सदा सर्वकालं गहणीयव्यापारबीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतो, हंदीति पूर्ववत्, कर्मणी मिथ्यात्वमोहादी क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वप्नावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥७३३॥ आहरणा पुण एत्थं बहवे उसमाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एक्को पवक्खामि ।।७३४।। आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः, इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते । कालोपयोगतः प्रवर्त्तमानदुष्षमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेकमाहरणं प्रवक्ष्यामि ॥७३४॥ एतदेव प्रस्तावयति;- . एपम्मिवि कालम्मी सिद्धिफलं भावसंजयाणं तु । तारिसर्यपि हणियमा बज्माणुट्ठाण मो णेयं ।।७३५।। एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनः सर्वतः संकीर्णे दुष्षमालक्षणे ।।६६७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy