________________
उपदेशपद सिद्धिफलं बाह्यानुष्ठानं ज्ञेयमित्युतरेण योगः । केषामित्याह - भावसंयतानां तु 'आजीविका दिदोषपरिहारेण प्रारब्धमहाग्रंथ सद्भूतव्रतानामेव साधूनाम् । तादृशकमपि संहननाद्यभावेन कालानुरूपमपि । हुरवधारणे भिन्नक्रमश्च । ततो नियमादेव बाह्यानुष्ठानम्, आलयविहारादिकम् इच्छामिच्छाकारादिकं च ज्ञेयम् । तथाहि यादृशीमीश्वरस्तथाविधदेवतापूजनादिकाले कोटिव्ययेनाशय शुद्धिमासादयति तादृशीं दरिद्रः काकिणीमपि व्ययमान इति लौकिकदृष्टान्तसामर्थ्याद इहाशठप्रकृतयो वर्त्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकर कालभाविसाधुसाधव इव मोक्षफलचारित्रभाजो जायन्त इति ।।७३५ ।। अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह; -
संखो कलावई तह आहरणं एत्थ मिहुणयं णेयं । चरमद्वायऽवितहचरणजोगओ सति सुहं सिट्ठ || ७३६ || संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमच्चगमिति रन्नो ।।७३७ ।। गुव्विणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएति ॥ ७३८ || तन्नेहा सयगहणं एए अहमेव तस्स अपिसं । परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥ ७३९ ।। एएहि दिट्ठेहि सोचिय दिट्ठोत्ति परिहिएहि तु सो चिय ओसत्तो सहि ! एमादि अतीवनेहजुयं || ७४० ।। वीसत्य भासियाणं सवणत्थं आगएण रन्ना ओ | सयमेव सुयं एवं कोवो अवियारणा चैव ॥ ७४१ || एत्थ य इमं निमित्तं अन्नमिणं मग्गियंपि नो दिनं । अण नियपियाणेहओत्ति गयसेट्ठिपुत्तेण ॥ ७४२ ।। पटुवणमागयाणं चंडालीणं च द्राणमाणाए । रन्नमि बाहुछेयं कुणहत्ति इमीए पावाए । १७४३ ।।
।
।।६६८ ।। 8
शङ्खकलावतीनिदर्शनम् -
| ।। ६६८।।