________________
चित्रकारो
'पदेशपदः तमेव दृष्टान्तं संगृह्णन्नाह ;
भूमिशुद्धि महाग्रंथः साएयम्मि महबलो विमल पहा चेव चित्तपरिकम्मे । णिप्फत्ति छट्टमासे भूमीकम्मस्स करणं च ॥३६१।।
दाहरण साकेते नगरे 'महबल'त्ति महाबलो नाम राजाऽजनि । 'विमल'त्ति विमलनामा 'पहा चेव'त्ति प्रभाकर श्चैवचित्रक
रावभूताम् । ताभ्यां च चित्रपरिकर्मणि प्रारब्धे निष्पत्तिरेकेन षष्ठमासे दर्शिता । द्वितीयेन तु भूमिकर्मणः करणं ॥४३२॥ चेति ॥३६१।।
इमामेव गाथां व्याचक्षाणो दूयेत्यादिगाथापंचकं किञ्चिदधिकमाह;-- दूयापुच्छण रण्णो कि मज्झं पत्थि देव ! चित्तसभा। आदेसो निम्मवणा पहाणचित्तगरबहुमाणो ॥३६२ ॥ १ अण्णोण्णभित्तिजवणिगकिरिया छम्मासओ उ एगेण । णिम्मवणं अन्नणं भूमीकम्म सुपरिसुद्धं ॥३६३॥ २
रायापुच्छण मेगो जिम्मावियं बीय भूमिकरणम्मि । आहूसुगणिवदसण चित्ते तोसो उचियपूजा ॥३६४॥ ३ X जवणीविक्खेवेणं तस्संकम रम्म रायपासणया । कि वेयारसि ण हु देव ! संकमो जवणिगा णो उ ॥३६५॥ ४ रणो विम्हय तोसो पुच्छा एवं तु चित्तविहि सम्मं । भावण वण्णगसुद्धी थिर बूड्डि विवज्जओ इहरा ॥३६६।। ५ ।
सायं नाम पुरं विसायमायामयाइमुक्कजणं । राया तत्थ महाबलनामा चउरंगबलकलिओ ॥१॥ मंथिञ्जमाणजलनिहिसलिलसमुप्पन्नफेणफाराए। कित्तीए धवलियजओ कयपणयजणामलफलाए ।।२।। संसिद्धरजकजो सहागओ अन्नया भणइ दूयं । जं अन्नेसि निवईणमत्थि तं मज्झ कि नत्थि ॥३॥ (दूतः-) सव्वाणि रजचिंधाणि देव! तव संति
॥४३२॥