SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चित्रकारो 'पदेशपदः तमेव दृष्टान्तं संगृह्णन्नाह ; भूमिशुद्धि महाग्रंथः साएयम्मि महबलो विमल पहा चेव चित्तपरिकम्मे । णिप्फत्ति छट्टमासे भूमीकम्मस्स करणं च ॥३६१।। दाहरण साकेते नगरे 'महबल'त्ति महाबलो नाम राजाऽजनि । 'विमल'त्ति विमलनामा 'पहा चेव'त्ति प्रभाकर श्चैवचित्रक रावभूताम् । ताभ्यां च चित्रपरिकर्मणि प्रारब्धे निष्पत्तिरेकेन षष्ठमासे दर्शिता । द्वितीयेन तु भूमिकर्मणः करणं ॥४३२॥ चेति ॥३६१।। इमामेव गाथां व्याचक्षाणो दूयेत्यादिगाथापंचकं किञ्चिदधिकमाह;-- दूयापुच्छण रण्णो कि मज्झं पत्थि देव ! चित्तसभा। आदेसो निम्मवणा पहाणचित्तगरबहुमाणो ॥३६२ ॥ १ अण्णोण्णभित्तिजवणिगकिरिया छम्मासओ उ एगेण । णिम्मवणं अन्नणं भूमीकम्म सुपरिसुद्धं ॥३६३॥ २ रायापुच्छण मेगो जिम्मावियं बीय भूमिकरणम्मि । आहूसुगणिवदसण चित्ते तोसो उचियपूजा ॥३६४॥ ३ X जवणीविक्खेवेणं तस्संकम रम्म रायपासणया । कि वेयारसि ण हु देव ! संकमो जवणिगा णो उ ॥३६५॥ ४ रणो विम्हय तोसो पुच्छा एवं तु चित्तविहि सम्मं । भावण वण्णगसुद्धी थिर बूड्डि विवज्जओ इहरा ॥३६६।। ५ । सायं नाम पुरं विसायमायामयाइमुक्कजणं । राया तत्थ महाबलनामा चउरंगबलकलिओ ॥१॥ मंथिञ्जमाणजलनिहिसलिलसमुप्पन्नफेणफाराए। कित्तीए धवलियजओ कयपणयजणामलफलाए ।।२।। संसिद्धरजकजो सहागओ अन्नया भणइ दूयं । जं अन्नेसि निवईणमत्थि तं मज्झ कि नत्थि ॥३॥ (दूतः-) सव्वाणि रजचिंधाणि देव! तव संति ॥४३२॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy