SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ॥६६५।। XI नरवइणा पटे पउरा विणयंधरो सह पियाहिं । सव्वे सकोउगमणा गुरुवयणमुवट्टिया साउं ।।९५।। अह सुरदुंदुहिघोसो परिसायणजणियबहलपरितोसो । वजरइ परहिएसी जहट्टियं केवलिमहेसी ॥९६॥ विणगंधरपुत्वभवे कहिए तासिं च तस्स घरिणीण । तह देवयापभावे विरूवभावस्स हेउत्ति ॥९७।। उग्घडियतिव्वसंवेगभावणाभावियाण सयराहं । जाओ विसयविरागो तेसिं नरनाहपमुहाणं ॥९८॥ महया विच्छड्डेणं जणाणसाणंददायगेण वढं । पव्वइयाणि कमेणं पत्ताणि य सासयं ठाणं ॥९९॥ एवं अकरणनियमो सयं अणायारपरिहरणहेऊ । अन्नेसिपि बहूणं एउदाहरणओ नेओ॥१०॥ एतत्कथानकसंग्रहगाथाक्षरार्थस्य विस्तरः कथानकादेव सुखेनावगम्यत इति नातिविस्तरभीरुतया व्याख्यात इति ।।७२८। ॥समासं च रति-बुद्धि-रिद्धि-गुणसुन्दरीणां कथानकम् ।। इत्थं देशविरतिमपेक्ष्याकरणनियमज्ञातान्यभिधाय सर्वविरतौ तद्वैशिष्टयमभिधित्सुराह;देसबिरइगुणठाणे अकरणणियमस्स एव सब्भावो । सव्वविरइगुणठाणे विसिट्टतरओ इमो होइ ।।७२९।। देशविरतिगुणस्थाने यावजीवं परपुरुषपरिहारलक्षणेऽकरणनियमस्योक्तलक्षणस्यैवं रतिसुंदर्यादिशीलपालनन्यायेन सद्भावः सम्भव उक्तः । देशविरतिगुणस्थानकेऽपि पापाकरणनियमः सम्भवतीत्यर्थः। सर्वविरतिगुणस्थानके यावजी समस्तपापोपरमलक्षणे विशिष्टतरको देशविरत्यकरणनियमापेक्षयाऽकरणनियमो भवति ॥७२९॥ अत्र हेतुमाह;राजं सो पहाणतरओ आसयभेओ अओ य एसोत्ति । एत्तो चिय सेढीए ओ सव्वत्थवी एसो ॥७३०।। यद्यस्मात्कारणात् स सर्वविरतिलक्षणः प्रधानतरकः अतिप्रशस्त आशयभेदः परिणामविशेषः । अतश्चास्मादेव परिणाम ।।६६५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy