________________
बुद्धि-ऋद्धिसुन्दरीचरिते
उपदेशपद
णाए पात्थकम्मम्मि ॥३०॥ तं पुण अंतो सुसिरं भरियममिज्झस्स दुरहिगंधस्स । बाहिं सुसिलिटुं कयसुरहिविलेवणामहाग्रंथ
डोवं ॥३१॥ तो ईसि हसंतीए गोटिकए आगयस्स भूवस्स । दंसिय भणियं तीए होमि नवा एरिसी अहयं? ॥३२॥ विम्हियमणेण तेणवि भणियं ते साहु सुयणु! कोसल्लं । सच्चवियं सविसेसं जेण इमं अत्तणो रूवं ॥३३॥ जस्स तुम
हिययगया निच्छयमाणस्स तस्स फुडमेयं । निउणमणोनिव्वाणं सुंदरि! निस्संसयं कुणइ ॥३४।। जइ एवं ता सुपुरिस! ॥६४२।।
धरेहि एवं समंदिरे निच्चं । मुंचाहि मं इयाणिं निबंधणं कुलकलंकस्स ॥३५॥ इयतीए संलत्ते पडिवुत्तं पत्थिवेण णणु एयं । पवणेण घणा इव झत्ति मज्झ पाणा विलिजंति ॥३६॥ जे तुह संगसुहासा रज्जुनिबध्धा दुहं मए रुध्धा। घाडेरुयससया इव अबंधणा ते पलायंति ॥३७।। मन्ने मम संगाओ एईए संगमा सुहय ! सुहओ । अहयं मयणविउत्ता मयणमया चेव जं एसा ॥३८॥ इय चिंतिऊण तीए उवणीया राइणो मयणमहिला । तेण उ सासूयं पिव पणोल्लिया पाविया भंगं ॥३९॥ दळूण असुइनियरं जंपइ राया किमेरिसं मुद्ध ! । बाढं दुगंछणिज्जं बालाणव चेट्टियं तुमए? ॥४०॥ सा भणइ देव ! एसा नियपडिछंदा मए विणिम्मविओ । एयारिसच्चिय अहं अहवा एत्तो वि हीणयरी ॥४१॥ जलजलणाइपओगा सेाहिजंतो विसुज्झई एस । एयं तु मज्झ अंगं नरनाह ! न सोहिउं सकं ।।४२॥ असुइम्मि समुप्पन्नं असुईरस| एण पावियं विद्धि । अंतोऽसुइपडिपुन्नौं असुई पज्झरइ सव्वत्तो ॥४३॥ जं किर इमस्स मज्झे तं जइ बाहिपि पायर्ड
| होजा। कायसुणयाण ता को रक्खेज इमं सुदक्खोवि ! ॥४४॥ अविगणिय कुलकलंक इय कुहियकरंककारणे कीस । IN वियरसि संचकारं तं नारयतिरियदुक्खाण? ॥४५॥ तिलतुसमेत्तसुहत्थे मीणा इव मंसपेसियालुद्धा । पाडेहि अप्पयं मा
॥६४२॥