________________
उपदेशपदः महााग्रंथः।
रित
।।६३८॥
सरीरस्स असुइरूवत्तं । तविहमणुन्नमन्नं खणेण असुईकयं जेण ॥१२२॥ अन्नं च सुहय ! साहसु अइसयहिओवि कोविरति-बुद्धिकि एयं । इच्छइ पुरिसो भोत्तुं तुम्हारिसबालिसं मोत्तुं ॥१२३।। जंपइ पुहइपई तो सुंदरी अह बालिसो कहं होमि ? । सुन्दरीकह वा एरिसभत्तं भोत्तुं इच्छामि पसयच्छि ! ॥१२४।। इयरी भणइ वियक्खण ! पयर्ड एयंपि किं ण लक्खेसि ?। परपरिभुत्तकलत्तं एत्तोवि विहीणयं होई ॥१२५।। सच्चं सुंदरि! एयं इह परलोए विरुद्धमञ्चंतं । रागाइरेगओऽहं तहावि तुह संगमे लुद्धो ॥१२६॥ इयजंपिरो नरिंदो भणिओ तीएवि मुक्कनीसासं । एत्थ निहीणे देहे किं रागनिबंधणं तुज्झ ? | ॥१२७॥ भन्नइ निवेण ताहे सुंदरि! तवसोसिएवि तव देहे । नयणंबुरुहस्स फुडं मोल्लं पुहवीवि नो होइ ॥१२॥ णाऊण निच्छयं से उवायभन्नं अपेच्छमाणीए। नियसीलरक्खणत्थं अगणंतीए तणुविणासं ॥१२९।। रइसुंदरिदेवीए अवलंबिय साहसं महाचोजं । उप्पाडिऊण सहसा लोयणजुयमप्पियं रन्नो ॥१३०।। भणियं च गेण्ह सुपुरिस ! इमाई अइवल्लहाई हिययस्स । कुगइनिवाडणपडुणा अलाहि सेसंगसंगेण ।।१३१।। दळूण तं विचक्टुं वियलियराओ नरेसरो जाओ । वड्डियगरुयविसाओ सविम्हओ भणिउमाढत्तो ॥१३२॥ हा सुयण ! कीस तुमए कयमेवमईवदारुणं कम्मं । मम अप्पणो य दुहदाहदायगं दुक्करं सुटुं । १३३।। तीए भणियं नरवर ! मम तुम्ह य सुहनिबंधणं एयं । कडुमोसहंव
।।६३८।। आगाढरोगिणो रोगसमदच्छं ॥१३४।। जं मइलिज्जइ वंसा वजइ भवणे सया अयसपडहो । पाविजइ नरयगई नरवर! परदारसंगेण ॥१३५।। दालिई दोहग्गं नपुंसगत्तं भगंदरं कोढं। जीवा अणंतखुत्तो लहंति परदारसंगेण ।।१३६॥ निरएसु तिव्वदुक्खं निबंछणमाइ एसु तिरिएसु। जीवा अणंतखुत्तो लहंति परदारसंगेण ॥१३७।। एयारिसदुक्खाणं