________________
उदाहरण
द्वार
गाथा:
चेति । कीदृश्य इत्याह-परिशुद्धभावाः शरदिन्दुसुन्दरशीलपरिणतय इति ॥६९६।। महाग्रथा अथासां कथानकानि संगृह्णन् साकेतेत्यादिकां गाथाद्वात्रिंशतमाह ;
साकेए रायसुया सड्डी रतिसुंदरिति रूवबई । नंदणगसामिणोढा सुयाए रागो उ कुरुवतिणो । ६९७।।
जायणदाणा विग्गह गह रागनिवेयणम्मि संविग्गा । तन्निव्वत्तण चित्तण चाउम्मासम्मि बयकहणा ॥६०८।। ।६२८॥
पडिवालणं तु रण्णो तीए तह देसणा असक्कारो । पुनम्मि य निब्बंधे फलवमणं तहवि न विरागो ।।६९९॥ कि एत्थ रागजणणं अच्छीण पयावितो त मोल्लंति । संवेगा तहाणं विम्हियरनो विरागो य ॥७००॥ गंभीरदेसणा उ उभयहियमिणंति पावरक्खा य । रन्नो बोही तोसो करेमि कि चयसु परदारं ॥७०१॥ वयणं तसा अकरणणियमा तीए एत्थ वत्थुम्मि । रन्नो सेोगा उस्सग्ग देवया अच्छि णिवथेजं ।।७०२।। एत्थेव मंति धूया एरिसिया बुद्धिसुन्दरी नाम । पासायले विट्ठा रना अझोववन्नो य ॥७०३।। चेडोपेस अणिच्छे मंतिग्गह मंतभेयकवडेण । पत्तियण मोक्ख तब्बंदिधरण कहणम्मि संवेगा ॥७०४।।
तन्निव्वत्तचिता देसण निब्बंध तक्कहा चेव । नियविद्धरूबमयणासुचिभरियसमप्पणे साहं ॥७०५।। शनिवतोस एरिसच्चिय छड्डिहिसि न जातु भंगखिवणाउ । साहुकयं निव हिरिया पावयरा हंत संवेगो ॥७०६॥ .
देसण निवसंबोली सुट्टो परद्वारचागहरिमालपसंस. करुणपियो मोषणा तह व सकारो .. एत्थेव सेद्विषया एरिसिया रिद्धिसुंदरी नवरं । परिणीया सड्डेणं धम्मेणं तामलित्तीए ॥७०८॥
॥६२८॥