________________
Ex-मिदं दर्शन मिति विपलवरूपायां धिगजातीयादिना जनेन क्रियमाणायामेतस्याप्कायादियोगशोधनस्य वर्जनं परिहरणं
कञ्जिकादिना प्रासुकैषणीयेन योगशोधनं क्रियमाणमित्यर्थः 'चेव' इति समुच्चये, यथा गुरुकुलवासत्यागेन शुद्धोञ्छादि तथा चिन्यं चिन्तनीयमिदं प्रस्तुतं गुरुलाघवालोचनपरायणैर्बहुश्रुतैर्यथा कं गुणं करोति । चरित्रिणो हि जीवाः प्रव
चनखिसामुपस्थितां स्वप्राणव्ययेनापि निवारयन्ति । यथा, उदायिनृपकथायां दुविनेयप्रयुक्तकंकलोहकत्तिकाकण्ठकर्तन-15 ॥६२३॥
द्वारेणोदायिनपमृत्यौ सम्पन्ने सूरिणा उपायान्तरेण प्रवचनमालिन्यमापन्नं प्रज्वालयितुमशक्नुवता विहिततत्कालोचितकृत्येन चारित्र्यपरसाधुसदृश आत्मैव व्यापादित इति ।।६८५॥ अथैतदुपसंहरन्नाह ;- .. इच्चाइसु गुरुलाघवणाणे जायम्मि तत्तओ चेव । भवणिव्वेया जीवो सज्झायाई समायरइ ।।६८६।।
गुरुकुलवासत्यागपुरस्सरशुद्धोञ्छादिषु गुरुलाघवज्ञाने गुणदोषयोर्गुरुलघुत्वपर्यालोचे जाते सति तत्त्वतश्चैव तत्त्ववृत्त्यैव भवनिर्वेदात् संसारनैर्गुण्यावधारणाजीवः स्वाध्यायादीन् साधुसमाचारान् समाचरति सम्यगासेवते ॥६८६।।
स्वाध्यायादिसमाचारफलमाह;गंभीरभावणाणा सद्धाइसओ तओ य सक्किरिया । एसा जिणेहिं भणिआ संजमकिरिया चरणरूवा ॥६८७।।
गंभीराणां भावानां जीवानां जीवास्तित्वादीनां सम्यक्त्वाभिव्यक्तिभूतानां यज्ज्ञानमवबोधस्तस्मात् । किमित्याहश्रद्धातिशयस्तत्त्वरुचिलक्षणः समुज्जृम्भते । ततश्च पुनस्तस्मात् श्रद्धातिशयात सक्रिया निर्वाणफलसमाचाररूपा प्रवतते । सक्रियामेव ब्याचष्टे-एषा सस्त्रिया पुजिनर्भगवद्भिर्भणिता संयमक्रिया अभिनवकर्मोपादाननिरोधफला पूर्वो
।।६२३।।