SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Ex-मिदं दर्शन मिति विपलवरूपायां धिगजातीयादिना जनेन क्रियमाणायामेतस्याप्कायादियोगशोधनस्य वर्जनं परिहरणं कञ्जिकादिना प्रासुकैषणीयेन योगशोधनं क्रियमाणमित्यर्थः 'चेव' इति समुच्चये, यथा गुरुकुलवासत्यागेन शुद्धोञ्छादि तथा चिन्यं चिन्तनीयमिदं प्रस्तुतं गुरुलाघवालोचनपरायणैर्बहुश्रुतैर्यथा कं गुणं करोति । चरित्रिणो हि जीवाः प्रव चनखिसामुपस्थितां स्वप्राणव्ययेनापि निवारयन्ति । यथा, उदायिनृपकथायां दुविनेयप्रयुक्तकंकलोहकत्तिकाकण्ठकर्तन-15 ॥६२३॥ द्वारेणोदायिनपमृत्यौ सम्पन्ने सूरिणा उपायान्तरेण प्रवचनमालिन्यमापन्नं प्रज्वालयितुमशक्नुवता विहिततत्कालोचितकृत्येन चारित्र्यपरसाधुसदृश आत्मैव व्यापादित इति ।।६८५॥ अथैतदुपसंहरन्नाह ;- .. इच्चाइसु गुरुलाघवणाणे जायम्मि तत्तओ चेव । भवणिव्वेया जीवो सज्झायाई समायरइ ।।६८६।। गुरुकुलवासत्यागपुरस्सरशुद्धोञ्छादिषु गुरुलाघवज्ञाने गुणदोषयोर्गुरुलघुत्वपर्यालोचे जाते सति तत्त्वतश्चैव तत्त्ववृत्त्यैव भवनिर्वेदात् संसारनैर्गुण्यावधारणाजीवः स्वाध्यायादीन् साधुसमाचारान् समाचरति सम्यगासेवते ॥६८६।। स्वाध्यायादिसमाचारफलमाह;गंभीरभावणाणा सद्धाइसओ तओ य सक्किरिया । एसा जिणेहिं भणिआ संजमकिरिया चरणरूवा ॥६८७।। गंभीराणां भावानां जीवानां जीवास्तित्वादीनां सम्यक्त्वाभिव्यक्तिभूतानां यज्ज्ञानमवबोधस्तस्मात् । किमित्याहश्रद्धातिशयस्तत्त्वरुचिलक्षणः समुज्जृम्भते । ततश्च पुनस्तस्मात् श्रद्धातिशयात सक्रिया निर्वाणफलसमाचाररूपा प्रवतते । सक्रियामेव ब्याचष्टे-एषा सस्त्रिया पुजिनर्भगवद्भिर्भणिता संयमक्रिया अभिनवकर्मोपादाननिरोधफला पूर्वो ।।६२३।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy