SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ॥६२१॥ सर्वतोमुखीभिरगीता: परतीथिकश्च प्रवत्तिताभिः प्रज्ञापनाभिः सम्यग्बोधे निरन्तरं विक्षोभ्यमाणे चारित्रे च चित्राभिः | स्वचित्तविश्रोतसिकाभिरसमंजसाचारलोकसंसर्गभाषणादिभिश्च मन्दीभावमानीयमाने स्थिरतरभावसिद्धिः सम्पद्यत इति । ततो धन्या धर्मधनलब्धारो यावती चासौं कथा च जीवितलक्षणा यावत्कथा तयोपलक्षिता यावजीवमित्यर्थः, गुरुकुलवासमुक्तरूपं न मुञ्चन्ति ।।६८१॥ ता तस्स परिचाया सुद्धछाइ सयमेय बुद्धिमया । आकोएयम्वमिणं कीरंतं कं गुणं कुणह ॥६८२॥ यत एवं महागुणो गुरुकुलवासस्तस्मात्तस्य गुरुकुलवासस्य परित्यागे शुद्धोञ्छादि प्रामुक्तमनुष्ठीयमानं स्वयमेवात्मनवर o परोपदेशनिरपेक्षमित्यर्थः, बुद्धिमताऽतिशायिप्रज्ञेन आलोचयितव्यं मीमांसनीयमिदं, यथा-क्रिययाणं कं गुणमुपकारं करोति, कुलटोपवासवद् न किञ्चिदित्यर्थः ॥६८२॥ तथाउववासोधिएकासणस्त चाया ॥ सुंदरो पार्य । णिचमिणं उववासो णोमित्तिग मो जओ भणिओ ॥६८३।।। उपवासोऽपि प्रतीतरूपः, किं पुनर्गुरुकुलवासत्यागेन शुद्धोञ्छादियत्नो न सुन्दर इत्यपिशब्दार्थः, हुरलंकारे, एकाशर नस्य प्रतिदिनमेकवारभाजनरूपस्य त्यागाद् न नैव सुन्दरः श्रेयान् प्रायो बाहुल्येन । अत्र हेतु:-नित्यं सार्बदिकमिद- B ॥६२१।। मेकाशनकम्, उपवासो नैमित्तिकः तथाविधनिमित्तहेतुको यतो भणितः सूत्रेषु ।।६८३।। एतदेव दर्शयति ;अहोनिश्चतबोकम्माधिसुत्तो हदि एवमेयंति । पडिवजेयव्वं खलु पन्बाबिसु तम्बिहाणाओ ।।६८४।। अहोनिश्चेत्यादि । 'अहोमिचंतवोकमाइसुत्सओं' इति-"अहो निचं तवो कम्मं सव्वबुद्धहि वन्नियं । जायलजासमा
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy