________________
उपदेशपा सम्पचते, तत्तः कारणात् न नैवं तस्मिन चरणे सति निजमादसद्ब्रह्मादय उक्तलक्षणा भवन्ति भववचनाः संसारकृति- स्वाध्यामहाग्रंथ हेतवः । अत एव घोरा नरकगादिषातफलाः, तन्मूलबीजमिथ्यात्वह्रासेनच चारित्रप्राप्तरिति ॥६७३।।
यादिक्रि
यायामादआह्व-मा भूवन चारित्रिणोऽसद्ग्रहादयश्चारित्रघातकाः परिणामाः, परं "मोक्षः सर्वोपरमः क्रियासु" इति वचनात्
रकरणोपसर्वक्रियानिरोधे साधयितुमारब्धे किमर्थं स्वाध्यायादिषु क्रियाविशेषेषु यत्नः कर्तब्यतयोपदिष्ट इत्याशंक्याह;-- ॥६१६॥
देशपुष्टिःसम्झायाइसु जत्रो चरणविसुखत्यमेव एयाणं । सत्तीए संपयट्टइ | उ लोइयवत्थुविसओ उ ॥६७४॥
स्वाध्यावादिषूक्तलक्षणेषु यत्न आदरश्चरणविशुद्धयर्थमेव चारित्रसंशुद्धिनिमित्तमेवैतेषां चारित्रिणां शक्त्या सामानुरूपं सम्प्रवर्तते । यथोक्तम्--"पढमं नाणं तओ दवा एवं चिटुइ सम्बसंजए । अनाणी कि काही किंवा णाही छेयवाक्यं" न तु नैव लौकिकानि सामान्यलोकोपयोगीनि यानि बस्तूनि हस्तिशिक्षाधनुर्वेदनृत्तगीतादीनि विषयो यस्य स तथा, तुः पुनरर्थः, यत्नः सम्प्रवर्तत इति । इदमुक्तं भवति-यः स्वाध्यायादिषु चरित्रियां चतुष्कालाधाराधनया यत्नः प्रवर्तते । पापश्रुतावज्ञातीकरणे न स मोक्षाक्षेपैकहेतोश्चारित्रस्य संशुद्धिनिमित्तमेव । अत एवोक्तम्--पैशाचिकमात्यानं भूत्वा
गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं न्यावृतः कार्यः ॥१॥ इति" ॥ ६७४ ।। अस्यां च सत्यां ॥६१६॥ Mall. यत्स्यात्तद्दर्शयति;तत्तो उ पइदिणं चिय सणाणविषद्धणाए एएसि । कल्लागपरंपरओ गुरुलाधवभावणाणाओ ॥६७५॥
ततश्चरणशुद्धेः स्वाध्यायादिसंयोगापादितायाः सकाशात् प्रतिदिनमेव संज्ञामनिवर्द्ध नया संज्ञानस्य मार्गानुसारिणी