SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उपदेशपा सम्पचते, तत्तः कारणात् न नैवं तस्मिन चरणे सति निजमादसद्ब्रह्मादय उक्तलक्षणा भवन्ति भववचनाः संसारकृति- स्वाध्यामहाग्रंथ हेतवः । अत एव घोरा नरकगादिषातफलाः, तन्मूलबीजमिथ्यात्वह्रासेनच चारित्रप्राप्तरिति ॥६७३।। यादिक्रि यायामादआह्व-मा भूवन चारित्रिणोऽसद्ग्रहादयश्चारित्रघातकाः परिणामाः, परं "मोक्षः सर्वोपरमः क्रियासु" इति वचनात् रकरणोपसर्वक्रियानिरोधे साधयितुमारब्धे किमर्थं स्वाध्यायादिषु क्रियाविशेषेषु यत्नः कर्तब्यतयोपदिष्ट इत्याशंक्याह;-- ॥६१६॥ देशपुष्टिःसम्झायाइसु जत्रो चरणविसुखत्यमेव एयाणं । सत्तीए संपयट्टइ | उ लोइयवत्थुविसओ उ ॥६७४॥ स्वाध्यावादिषूक्तलक्षणेषु यत्न आदरश्चरणविशुद्धयर्थमेव चारित्रसंशुद्धिनिमित्तमेवैतेषां चारित्रिणां शक्त्या सामानुरूपं सम्प्रवर्तते । यथोक्तम्--"पढमं नाणं तओ दवा एवं चिटुइ सम्बसंजए । अनाणी कि काही किंवा णाही छेयवाक्यं" न तु नैव लौकिकानि सामान्यलोकोपयोगीनि यानि बस्तूनि हस्तिशिक्षाधनुर्वेदनृत्तगीतादीनि विषयो यस्य स तथा, तुः पुनरर्थः, यत्नः सम्प्रवर्तत इति । इदमुक्तं भवति-यः स्वाध्यायादिषु चरित्रियां चतुष्कालाधाराधनया यत्नः प्रवर्तते । पापश्रुतावज्ञातीकरणे न स मोक्षाक्षेपैकहेतोश्चारित्रस्य संशुद्धिनिमित्तमेव । अत एवोक्तम्--पैशाचिकमात्यानं भूत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं न्यावृतः कार्यः ॥१॥ इति" ॥ ६७४ ।। अस्यां च सत्यां ॥६१६॥ Mall. यत्स्यात्तद्दर्शयति;तत्तो उ पइदिणं चिय सणाणविषद्धणाए एएसि । कल्लागपरंपरओ गुरुलाधवभावणाणाओ ॥६७५॥ ततश्चरणशुद्धेः स्वाध्यायादिसंयोगापादितायाः सकाशात् प्रतिदिनमेव संज्ञामनिवर्द्ध नया संज्ञानस्य मार्गानुसारिणी
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy