SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उपदेशपद परायणता जायत इति ।।६६८।३।। इत्थं द्रव्यादयो लोकेऽपि शोभनभावविघ्नकरा न भवम्तीति प्रसाध्य प्रस्तते IX समितिगुमहाग्रंथ योजयन्नाह; प्तिस्वरूपाएवं चिय भव्वस्सवि चरित्तिणो णहि महाणुभावस्स । सुहसामायारिगओ भावो परियत्तइ कयाइ ॥६६९॥ पसंहरएवमेव काण्डलगनादाविव सुभटानां भव्यस्योक्तनिरुक्तस्य, किं पुनः सुभटादीनां स्वकार्यसिद्धयर्थमुपस्थितानामित्य णम्॥६१४॥ पिशब्दार्थः, चारित्रिणः सम्पन्नचारित्रमोहदृढक्षयोपशमस्य न हि नैव महानुभावस्य 'प्रशस्तसामर्थ्यस्य शुभसामाचारीगतः प्रत्युपेक्षणाप्रमार्जनादिविषयो भाव उत्साहलक्षणः परिवर्त्तते विपरिणमते कदाचिद् दुभिक्षादावपि, तस्यात्यन्तशुभसामाXचारीप्रियत्वेनान्यत्र प्रतिबन्धाभावात् ॥६६९।। तथा ;र भोयणरसण्णुणोऽणुवहयस्स णोऽसाउभोइणोवि तहा । साउम्मि पक्खवाओ किरियावि ण जायइ कयाइ ॥६७०।। भोजनरसज्ञस्य शर्करासंमिश्रहविःपूर्णादिभोजनास्वादविदः पुरुषस्यानुपहतस्य धातुक्षोभविकलस्य नो नैव अस्वादुभोजिनोऽपि तथाविधकष्टप्रघट्टकवशाच्चिरपर्युषितवल्लचणकादिभोजनवतोऽपि, तथेति दृष्टान्तान्तरसमुच्चयार्थः, स्वादुनि उक्तरूपे एव भोजने पक्षपातो लोल्यातिरेकाद् निरंतरं बहुमानः क्रिया वा कथञ्चित् पुनरपि तत्प्राप्तिहेतुश्चेष्टा न जायते कदाचित्, किन्तु जायत एव ॥६७०॥ R॥१४॥ एवं सझायाइसु तेसिमजोगे वि कहवि चरणवओ । णो पक्खवायकिरिया उ अण्णहा संपर्याट्टति ॥६७१॥ ___ एवं स्वादुभाजने इव तद्रसविदः स्वाध्यायादिषु स्वाध्याये वाचनादिरूपे, आदिशब्दाद् ध्यानविनयमोनादिषु च
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy