SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ परबलविलोलनाय चलितस्य काण्डमपि, किं पुनरुज्ज्वलपुष्पमालादि, लगच्छरीसंस्पर्शमागच्छत् सत्। समीहितसिद्धिTo रेव सर्वत्र निर्वृतिहेतुः स्यात् । समीहितश्च सुभटेन स्वस्वाम्यादेशात् समरसंघट्टे प्रवर्त्तमानेन काण्डादिप्रहार इति कथ-४ मसौ न तल्लाभे वृत्तिमान् स्यादिति ॥६६६।।१।। यथाचवेति दृष्टान्तार्थः । स्वदेशे सौराष्ट्रादौ वर्तमानानां तथा पर॥६१३॥ देशेऽपि मगधादी कुतोऽपि निमित्ताद् गतानां, हंदीत्युपप्रदर्शने धीराणां धैर्यव्रतभाजाम्। किमित्याह-सत्त्वमवैक्लव्य करमध्यवसानकरं च जीवपरिणतिविशेषलक्षणम्, न नैव चलति क्षुभ्यति, समुपस्थिते तथाविधविरुद्धजनाध्यारो पितविविधबाधेऽपि कार्ये व्यवहारराजसेवादी पुरुषाणां पुंसाम् । अयमभिप्रायः-यथा स्वदेशे पूर्वपुरुषपरंपरासमावजित1 जनविहितसाहाय्यभाजि न कार्ये क्वचिनिपुणनीतिभाजां मरणाबसानेऽपि सत्त्वहानिर्भवति, तथा विदेशेऽपि केनाप्य विज्ञातपूर्वापरसमाचाराणां नयनिष्ठुरप्रवृत्तीनां तथाविधव्यसनप्राप्तावपि न सत्त्वभ्रंशः सम्पद्यत इति ॥६६७ ।२।। ER कालोऽपि च दुर्भिक्षादिलक्षणः । इह दुःशब्द ईषदर्थः । ततो भिक्षुकलोकस्य भिक्षाणामीषल्लाभा यत्र तह भिक्षम् । आदिशब्दाद् राजकराक्रान्त्यादिशेषदौःस्थ्यग्रहः । ततो दुर्भिक्षादयो लक्षणं यस्य स तथा, नैव दानशूराणाम्, इह त्रिधा शूरः-दानशूरः, सङ्ग्रामशूरः तपःशूरश्च । तत्र दानशूर उत्तराशाधिपतिः कुबेरादिः । सङ्ग्रामशूरो वासुदेवादिः । तपःशूरो दृढप्रहारादिः । तत इतरद्वयपरिहारेण दानशूराणाम् । भिनत्ति चालयत्याशयरत्नमौदार्यातिरेकलक्षणम् । अपिचेति समुचये । अधिकतरं सविशेषं शोधयति समुत्कर्षयति । यथा कस्यचित् समुत्कटमन्मथस्य भोगार्हादिव्यकामिनीसम्प्राप्तौ तद्विकाराः सुदूरमनिवाराः समुज्ज भन्ते, तथा दानशूराणां समंततः समुपस्थितयाचकलोकं कालमवलोक्य सविशेषदान ॥६१३॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy