________________
K| उज्झंति । ३३८॥ भाविति अहो ! विसमाणि कम्मुणा चेट्टियाणि जेणम्हं। दूरपरकमसाराण वंछियत्था न सिद्धोत्ति
॥३३९॥ किं जीविएण एत्तो जिणविरहकरालजलणदड्डेण । कायव्वमओ गंतुं सेत्तुजे अणसणं कुणिमो ॥३४०।। गंतूण
तत्थ दामासियाए संलेहणाए संलिहिया । उप्पन्नाणुत्तरणाणदंसणा निव्वुया जाया ॥३४१॥ अज्जावि दावई सिक्खिऊण ।।६०७॥
सामाइयाणि अंगाणि । एक्कारस पजते मासक्खवणेण. कालगया ।।३४२॥ बंभम्मि देवलाए उववन्ना अयरदसगपरमठिई। तत्तो चुया समाणा महाविदेहम्मि सिज्झिहिहो ॥३४३॥ एत्थ पसंगेणागयमेयं जम्मंतराणुगं चरिअं। भणियं नागसिरीए धम्मरुइच्चिय इहं पगओ ॥३४४।। इति श्रीधर्मरुचिकथानक सप्रसंगं समाप्तम् ॥६४८॥४२॥
मनोगुप्तवुदाहरणमाह--मनोगुप्तावुदाहर्त्तव्यायां कश्चित् साधुः । ध्याने धर्मध्यानलक्षणे शुक्लध्यानलक्षणे वा निश्चलमतिको निबिडनिबद्धमानस एतासीत् । तस्य च लदाचिच्छक्रशंसा संवत्ता, ततश्चाश्रद्दधानदेवागमः संवृत्तः। तत्रागमे सति ॥६४९॥४३॥ तेन देवेन दृष्ट उत्सर्गस्थितः कायोत्सर्गव्यवस्थितः स साधुः । विकुर्वितं च तुशब्दस्य समुच्चयार्थस्येह सम्बन्धाज्जननीजनकरूपम् । करुणं च प्रदर्शितकारुण्यं सम्प्रलप्तो व्यज्ञप्तोऽनेकधा तत्र कायोत्सर्ग व्यवस्थितः स साधुस्तैर्जननीजनकलोकर्यथा वयं न जीवामा भवन्तमन्तरेण, वचनमात्रेणापि तावदनुगृहाणेत्यादि ॥६५०॥ ॥४४॥ यदा एवमपि न किञ्चित् क्षुमितः, तदा पश्चात् तेन देवेन भार्यारूपं विकुर्वितम् । कीदृशमित्याह-अन्यप्रसक्तं परपुरुषनिबद्ध समस्तशृङ्गारं परिपूर्णगृहीतशरीरभूषं भूयः पुनरपि तं साधुमभिलषत् सद् अभिलाषविषयीकुर्वदित्यर्थः । उत्सुकमतीव स्वरावदत्यन्तस्नेहयुतमिति । ६५१ ॥ ४५ ॥ तथापि न मनेागुप्तेश्वलनं यदाऽस्य मनागपि संजातं, तदा
॥६०७।।