________________
नागश्रीगभितधर्मरुचिचरि
त्रम्
उपदेशपदः विहियं । जं एस भावसाहू तीए विणिवाइओ एवं ॥७१॥ निब्भग्गाणं दोहग्गियाण लोयाण मत्थयमणित्तं । नरगाइ- महाग्रंथः
याण दुक्खाण खाणिभावं च सा पत्ता ॥७२॥ ता एसो इह दोसो नामसिरीए न जुजए छन्नो। काऊणेवं भणिया मुणिणो नयरीए मज्झम्मि ॥७३॥ तियचच्चराइठाणेसु दूरमुग्घोसणं बहुजणाण । पञ्चक्खं कुणह जहा नागसिरीए
इमं चरियं ॥७४।। भो भी कस्सवि दटुं एसा जुजइ न यावि आलविउं । जं तदसणकारी तत्तुल्लोचिय मुणेयव्वो ॥५९०। ॥७५॥ तो ते मुणिणो वयणं गुरूण इय मुणिय नयरमज्झम्मि । ठाणे ठाणे एयं करेंति उग्घोसणं पयडं ॥७६।। विन्ना
यवइयरेहिं निच्छुढा सा गिहाओ विप्पेहिं । नयरीए परिभमंती तियचच्चरमाईठाणेसु ।।७७॥ निदिजंती खिसिज्जंती हीलं परं उवलभंती । कालं गमेइ कत्थइ ठाणे गासं अपावंती ॥७८।। सोलसवाहिपरिगया जीविसु मरित्तु छट्टपुढवीए। उववन्ना उक्कोसगढिईए उव्वट्टिउं मच्छो ॥७९।। जाया जलंतजलणेण तहय सत्थेण तिक्खरूवेण । सव्वंगं दाहकरेण सव्वजम्मेसु हम्मंती ॥८॥ सव्वासु नरगपुढवीसु णेगवाराओ पाविउं जम्मं । तह अन्नेसुवि अइकुच्छणिज्जरूवेसु ठाणेसु ।।८।। किं बहुणा गोसालो पन्नत्तीए जहेव पन्नत्तो । भवदुक्खभायणं तह इमावि वच्चा निरवसेसं ॥८२।। __कालाओ अणंताओ इहेव दीवे पुरीए चंपाए। सागरदत्तस्स गिहम्मि सत्थवाहस्स भद्दाए ॥८३।। भजाए उववण्णा धूया कुच्छिसि मासनवगस्स । अंतम्मि पसूया मंखणंव सुकुमालकरचरणा ॥८४।। विहियं नामं सुकुमालियत्ति पत्ता
कमेण तारुन्न । वम्महमहल्लभल्लेकभवणमइभूरिलावण्णं ।।८५॥ चेडीचक्कपरिवुडा अहन्नया व्हायविहियसिंगारा । निय-| र गेहस्सुवरितले निहालिया कीलमाणी सा ॥८६॥ जिणदत्तसत्थवाहेण तीए रूवम्मि जोव्वणगुणे य । विम्हयमुवागओ