________________
उपदेशपद महाग्रंथ
॥५८६॥
दिणे नेति ॥६॥ अह एगया गयाणं समवायं ताण एरिसुल्लावा। जाया जह अम्हाणं समत्थि जा सत्तिमो पुरिसो X
भितधर्मरु॥७॥ भोत्तुं दाउं परिभाइउं च जोग्गा सिरी अइविसाला। ता तिसुवि गिहेसु कमेण पइदिणं भोयणं काउं ॥८॥
IM चिचरिजुञ्जइ समवायपराणमन्नहा किं तु बंधुभावस्स । होजा फलं जमेवं सत्थेसु मुणीसिणो बेंति ॥९।। संभोजन संलपन
त्रम्रा संप्रश्नोऽथ समागमः । एतानि ज्ञातिकार्याणि न विरुन्ध कदाचन ॥१०॥ अन्नोन्नस्स पडिस्सुयमेवं ते काउं पइदिणं | लग्गा। तह चेव भंजिउं निच्चमेव बटुंतविस्संभा ॥१॥ कइयावि तत्थ सूरी सूरोव्व असेसभव्वकमलाण । नामेण धम्मघोसो नवघणघणगहिरनिग्घोसो ॥१२।। बहुपरिवारो सूबहस्सुओ य दुश्चरचरित्तसंजुत्तो। विहरंतो संपत्तो कमेण चंपाए णयरीए ।।१३॥ ईसाणकोणपरिसंठियम्मि रम्मे सुभूमिभागम्मि । उजाणम्मि निवेसो गहिओ समउदियविहीए ॥१४॥ धम्माणुरागरत्तो पुरीजणो तस्स बंदणनिमित्तं । हरिसाओ 'निग्गओ खुहियजलहि कल्लोलसारिच्छो ॥१५॥ निसुओ धम्मो गुरुणा कण्णामयपूरमणहररवेण । ससमयपरसमयवियाणगेण एवं कहिजंतो ॥१६॥ यथा । निसुणंतु ) खणं परिरंभिऊण भव्वा! मणं समाहिम्मि । उवएसलेसमणवज्जकजमेवं भणिजंतं ॥१७।। दुलहं ता मणुयत्ते पत्ते खेत्तारियत्तमेत्तो य । निम्मलकुलजाइसमग्गरोगयारूवसामग्गी ॥१८॥ तत्थवि महद्दहट्रियकुम्मस्स मयंकमंडलालाओ। धम्मतरेण दुलहो जह तह जीवाण जिणधम्मो ॥१९॥ पत्तोवि पमत्तेहिं सत्तेहिं पत्तयाविउत्तेहिं । चिंतारयणंव महायहिम्मि हारिजए एसो ॥२०॥ ता पाविऊण एयं मुक्कपमाएण कुसलपुरिसेण । एयथिरत्तनिमित्तं निसेवणिज्जाई एयाइं ॥२१॥ जिणसासणाणुरागो निचमचागा सुसाहुसंगस्स । सम्मं च सुयब्भासा तह तह भवभावणुलासा ।।२२।।