________________
EXI दत्तमहो प्रमत्तोऽस्मि येन कृत्रिमेतरयोः प्रभातयोविशेषो न ज्ञात इति ॥६४७॥४०॥
अथाव समितौ दृष्टान्तान्तरमभिधातुमाह;-अन्योऽपि च पूर्वनिरूपितधर्मरुच्यपेक्षया धर्मरुचिर्नाम क्षमको
मासोपवासक्षमणवान दृष्टान्तो वक्तव्यः । स च कदाचित् पारणके प्रवृत्त कटकतुम्बकं लब्धवान् । तत्र भोक्तव्ये ॥५८५॥
MR गुरुवारणा गुरुणा निवारणा कृता । कीदृशे सतीत्याह-'नाय'त्ति भोक्तमयोग्यतयावगते सति, तथा आलोचनायां तुम्बकस्वरूपप्रकाशनायां कृतायां भणितो गुरुणा यथा प्रतिष्ठापर्यंतदिति ॥६४८॥४१॥
तत आपाकस्थण्डिले इष्टकादिपाकस्थाने तत्परिठापनार्थ गतेन पिपीलिकानां तत्तुम्बकगन्धलुब्धानां मरणमुपलभ्य तद्देशे आपाकस्थण्डिलप्रदेशे एव करुणया समुद्घाटितातितीव्रकीटिकाविषयदयापरिणामलक्षणया 'सिद्धविकटन' इति सिद्धान् साक्षीकृत्य दत्तायामालोचनायां तत् तुम्बकं भुक्त्वा मृतो महासत्त्वः सुगतिगामी च सम्पन्न इति गाथाक्षरार्थः । विस्तरार्थः पुनः कथानकादवसेयस्तश्चेदम् ;
अत्थि इहेव जंबुद्दीवे दाहिणभरहमज्झखंडम्मि । अब्भंलिहपायारा चंपा नामेण पवरपुरी ॥१॥ धवलुत्तुंगसुरालयसहस्ससोभंतमज्झभागाए । तीए पुरीए भविंसु विस्सुया माहणा तिण्णि ॥२॥ सोमे य सोमदत्त तहावरे सोमभूइ इयनामे । एगोदरा परोप्परपरूढदढपणयसम्पन्ना ।।३।। सव्वे पभूयविभवा सव्वेवि य फुरियफारजसपसरा । सव्वे विसालभवणा सव्वे केणइ अपरिभूया ॥४॥ तेसिं ताओ हिययप्पियाओ चित्ताणुवत्तणपराओ । मियमहरभासिणीओ नियकुलकम्माणुसीलाओ ॥५॥ सुकुमालपाणिपायाओ पुन्नसव्वंगियाओ चंगाओ। ते ताहिं समं विसए निसेवमाणा