SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः - महाग्रंथः पञ्चमसमित्युदाहशरणम् 1५८४ | स्थाननिक्षेपासनप्रदानादिना योगेन साधुसमाचाररूपेण परितुष्टः पीतपोयूष इव परां प्रीतिमागतः सन यत्नेनादरेणाध- स्तादुपरि च दण्डनिक्षेपस्थानस्य या प्रमार्जना तस्यां समुधु क्तो जातः । यश्चात्राधस्तादुपरीति व्यत्ययेनानयोः पदयोरुपन्यासः कृतः, स च्छन्दोभङ्गभयात् , अन्यथोपर्यधस्तादिति वक्तुमुचितम् । यथोक्तमन्यत्र “उरि हेट्ठा य पमज्जिऊण लट्टि ढवेज्ज सट्टाणे" इति ।। ६४३ ।। ३६ ॥ ततो यावज्जीवमेवं यथैकस्यां वेलायां ग्लान्येऽपि ग्लानभावलक्षणेऽपरिपतित भावः कथञ्चित् क्रियाया अभावेऽपि अत्रुटितपरिणाम आराधकोऽस्याः समितेस्त्रिकरणशुद्धेन भावेन । एतदाराधकश्च सन शेषाणामप्याराधको, भावाद् भावान्तरप्रसूतिनियमात सम्पद्यत इति ।। ६४४ ।। ३७ ॥ अथ पञ्चमसमित्युदाहरणमाह ;-धर्मरुचिर्नाम्ना क्षुल्लकः चरमसमित्या उच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकाभिधानया सम्पन्नः क्वचिद्गच्छे समभूत । स च कथमप्यनाभोगादे: कारणाद् न नैव सन्ध्याकाले प्रेक्षितस्थण्डिल:-- उच्चारप्रस्रवणयोग्यानि स्थण्डिलानि न प्रत्युपेक्षितवान , नापि प्रमाजितवानित्यर्थः। ततो न नव कायिका प्रस्रवणलक्षणं कर्तुमभिलषन्नपि व्युत्सृजति मुञ्चति, रात्रौ स्थण्डिलजीवरक्षादृढबद्धकक्षत्वात् । ६४५।।३८॥ जाता च देहपीडा, प्रस्रवणनिरोधात । ततोऽनुकम्पा देवताया, उत्पन्ना--'मा अयं महानुभाव इत एव देहपीडालक्षणाद् व्यसनाद् मरणं प्रापत' इत्यध्यवसायात तया देवतयाऽकाले प्रभातं तथा कृतं यथा जातः समुद्योत: सूर्यबिम्बोदय इव ।।६४६।।३९।। ततो व्युत्सर्जन प्रस्रवणस्य प्रत्युपेक्षितप्रमाजितस्थण्डिलेन सता कृतं तेन । तत उद्द्योतसंहारे सद्य एवान्धकारं समजायत । हन्त किमिदमिति विमर्शप्रधानस्य चास्य देवे उपयोगः सञ्जातो, ज्ञानच निश्चयो देवविषयो जातस्ततो मिथ्यादुष्कृतं ॥५८४।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy