________________
।।५८७ ।।
मरुपहपहिओ कप्पदुमंव पायंव जलहिजलपडिओ । चितारयणंव चिरं दालिद्दोवद्दवाभिहओ ||२३|| संपइ रे जीव ! तुमं धम्मं सव्वण्णुणाहपण्णत्तं । पत्तो कहिचि णूणं ता तं संपुन्नपुन्नो सि ||२४|| सुलहं सव्वंपि जए रे जीव सुरेसरत्तयं । निव्वसुहाण साहणमणहा दुलहा य जिणधम्मो ||२५|| तम्हा इणमेव पुरो काउं हाउं च पावचरियाई । जुत्तं पवत्तिउं ते जेण खणो दुल्लहो एस ॥ २६ ॥ एवमणुसासणिजो अप्पा. निश्चपि भवविरत्तेण । चित्तेणं जेण न जाउ जिणमयं हाउमुच्छहइ ||२७|| कमलुजलसीलसिरीसुगंधिणो बंधुणो य भुवणस्स । णिचं निसेवणिजा मुणिणो गुणिणो पयत्तेण ।।२८।। दढमारूढगुणोवि हु जीवो इह साहुसंगपरिहीणो । पाउणइ गुणविणासं जएज ता तेसि संगकए ।। २९ ।। सिद्धतधारगाणं विसुद्धसीलंगसंगसुभगाण | दूरठियाणं पि मणे करेञ्ज सुमुणीण संभरणं ||३०|| मंतविवजियमोमजणंव निज्जीवदेहकिरियव्व । सुयबहुमाणविहीणं सुण्णं मन्त्रेञ्जऽणुद्वाणं ||३१|| तत्थ पढमं पढिज्जा सुत्तं तत्तो सुणेन तस्सत्यं । सुत्तविहीणं पुण सुयमपक्कफलसंसणसरिच्छं ||३२|| सुत्तं पढियंपि बहुं अपरिण्णायत्थमेत्थमक्खायं । सुक्कस्स इक्खुणो भक्खणंव ण खमं सकज्जस्स । ३३ ।। भणियाणायरणवओ समयण्णू पण्णवंति णाणंपि । भारकरं चियदूभग महिलाहरणंव बहुयंपि ||३४|| ता भववाहिचिगिच्छासत्थं सुत्थियपसत्यपरमत्थं । जीणवयणमणुदिणं चिय पढिज निसुणेञ्जऽणुट्ठिञ्जा ।।३५।। भाविज भवसरूवं जह इह सरयब्भविब्भमं सव्वं । जीयं जोव्वणपियसंगमाइखर्णादिट्ठट्ठेति ।।३६।। उव्वणपवणपणोल्लिय महल्लहलंतजलणजालम्मि । गेहम्मिव मन्नेजा खर्णपि न खमो भवे वासो ||३७|| जह दुञ्जणजणसंगो भंगफलो तह दुहावसाणो य । संसारे तह तियसत्तणाइसाक्खाण परिणामो ||३८|| एकोऽत्थ समत्थ
।।५८७।।