SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पदेशपदः ग्रंथ: ।।५८२।७ . भविष्यसि । तच्छब्दाकर्णनाज्जाततेोषया त्वंन् पतिर्वृतः ।। १३९ ।। उदग्रभागः संतस्थे यावत्तत्रान्यदा निशि । रोहिणी चतुरः स्वप्नानर्द्ध रात्रे व्यलोकत ।। १४० ।। गजाद्यन्यतमान कालेनाभ्यसूत सुतं वरम् । रामोऽयमिति नामास्य कीर्त्तितं परमोत्सवे ।।१४१।। ततः कालेन वैताढ्य भूमौ चाप्सरसां समाः । कम्या बहललावण्या बह्वीः परिणिनाय सः ॥ १४२॥ पुरं यादवसम्बन्धी समायातः कदाचन | नगर्यां मृतिकावत्यां देवकीं देवकात्मजाम् ।। १४३।। शुश्राव श्रवणानन्दकारिचेष्टां कृतस्पृहः । तां प्रति प्रगुणो यावदास्ते तावत्समागतः ।। १४४ || नारदः पूजितस्तेन पपृच्छे देवकीगतम् । रूपं तेन च तुष्टेन सप्रपचं प्रशंसितम् । । १४५ ।। ततः केलिकिलत्वेन तस्यामेष गतः पुरि। देवकीमूलमागम्यमागम्य च गुणान् बहून ॥ १४६ ॥ तथा प्रोचे यथैतस्याश्चुक्षोभ स्मरसागरः । ततो देवकराजेन पुत्रीचित्तं विजानता ।।१४७।। वसुदेवः समाहूतः प्राप्तः कंससमन्वितः । शुभे दिने समाहूते देवकीं परिणीतवान् ॥ १४८ ॥ दत्तं भारा शो हेम नानामाणिक्यराशयः । कोटिर्गवां च गोपेन नन्देन कृतरक्षणा ॥ १४९॥ सूचितः सप्तभिः स्वप्नैः पद्मनाभः सुतोऽभवत् । श्रीवत्सालंकृतोरस्कस्तमालदलसन्निभः ।। १५० ।। तस्मिन सुते परं प्राप्ते यौवनं घातिते सति । तेन कंसे तथारूपाद् वृत्तान्ताद् बहुविस्तरात् ।। १५१ । जरासंधेऽधिकं क्रुद्ध कंसस्य श्वशुरे सति । त्यक्त्वा सौर्यपुरीं भीता यादवाः पश्चिमां गताः ।। १५२ ।। अनेककुलकोटीभिः सहिता लवणोदधेः । नेतारं याचयामास हरिस्तत्रोपवासवान् ।। १५३।। निवासस्थण्डिलं तत्र पुरन्दरनिरूपिताम् । पुरीं निर्मापयामास धनदः सर्वकाञ्चनाम् ।। १५४ ॥ वसुदेवान्वयः स्फीति पुत्रपौत्रादिभिस्तथा । गतो यथा स वंशस्य पितामहपदं ययौ ॥ १५५ ॥ । विशुद्धपालितप्राच्यभवाभिग्रहतः फलम् । सम्प नन्दिषेण गर्भितवसुदेवचरि त्रम् ।।५८२ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy