________________
पदेशपदः ग्रंथ:
।।५८२।७
. भविष्यसि । तच्छब्दाकर्णनाज्जाततेोषया त्वंन् पतिर्वृतः ।। १३९ ।। उदग्रभागः संतस्थे यावत्तत्रान्यदा निशि । रोहिणी चतुरः स्वप्नानर्द्ध रात्रे व्यलोकत ।। १४० ।। गजाद्यन्यतमान कालेनाभ्यसूत सुतं वरम् । रामोऽयमिति नामास्य कीर्त्तितं परमोत्सवे ।।१४१।। ततः कालेन वैताढ्य भूमौ चाप्सरसां समाः । कम्या बहललावण्या बह्वीः परिणिनाय सः ॥ १४२॥ पुरं यादवसम्बन्धी समायातः कदाचन | नगर्यां मृतिकावत्यां देवकीं देवकात्मजाम् ।। १४३।। शुश्राव श्रवणानन्दकारिचेष्टां कृतस्पृहः । तां प्रति प्रगुणो यावदास्ते तावत्समागतः ।। १४४ || नारदः पूजितस्तेन पपृच्छे देवकीगतम् । रूपं तेन च तुष्टेन सप्रपचं प्रशंसितम् । । १४५ ।। ततः केलिकिलत्वेन तस्यामेष गतः पुरि। देवकीमूलमागम्यमागम्य च गुणान् बहून ॥ १४६ ॥ तथा प्रोचे यथैतस्याश्चुक्षोभ स्मरसागरः । ततो देवकराजेन पुत्रीचित्तं विजानता ।।१४७।। वसुदेवः समाहूतः प्राप्तः कंससमन्वितः । शुभे दिने समाहूते देवकीं परिणीतवान् ॥ १४८ ॥ दत्तं भारा शो हेम नानामाणिक्यराशयः । कोटिर्गवां च गोपेन नन्देन कृतरक्षणा ॥ १४९॥ सूचितः सप्तभिः स्वप्नैः पद्मनाभः सुतोऽभवत् । श्रीवत्सालंकृतोरस्कस्तमालदलसन्निभः ।। १५० ।। तस्मिन सुते परं प्राप्ते यौवनं घातिते सति । तेन कंसे तथारूपाद् वृत्तान्ताद् बहुविस्तरात् ।। १५१ । जरासंधेऽधिकं क्रुद्ध कंसस्य श्वशुरे सति । त्यक्त्वा सौर्यपुरीं भीता यादवाः पश्चिमां गताः ।। १५२ ।। अनेककुलकोटीभिः सहिता लवणोदधेः । नेतारं याचयामास हरिस्तत्रोपवासवान् ।। १५३।। निवासस्थण्डिलं तत्र पुरन्दरनिरूपिताम् । पुरीं निर्मापयामास धनदः सर्वकाञ्चनाम् ।। १५४ ॥ वसुदेवान्वयः स्फीति पुत्रपौत्रादिभिस्तथा । गतो यथा स वंशस्य पितामहपदं ययौ ॥ १५५ ॥ । विशुद्धपालितप्राच्यभवाभिग्रहतः फलम् । सम्प
नन्दिषेण
गर्भितवसुदेवचरि
त्रम्
।।५८२ ।।