________________
लब्धार्थः ससहोदरः । मुमोच चापं सञ्जातप्रसन्नहृदयः क्षणात् ॥१२२॥ वसुदेवो रथं मुक्त्वा यावदायाति संमुखम् । तावदास्यप्लुताक्षेण रथादुत्तीर्य भूभुजा ॥१२३।। पादयोर्निपतन्नेष सर्वाङ्गालिङ्गितः कृतः । ततो मुक्तमहाक्रन्दो प्रवृत्ती तो प्ररोदितुम् ।।१२४।। अक्षोभ्यः स्तिमितोऽन्येऽपि सोदराः स्वजनाश्च ये। लब्धप्रस्तुतवृत्तान्ता ज्येष्ठं संजग्मिरे मुदा
॥१२५।। जरासंधादयो जाताः ससन्तोषा यथोचितः । रोहिण्या जगृहे भर्ती रुधिरश्चाभिनन्दितः ।।१२६।। कृतार्थो॥५८१।।
ऽसि सुता यस्य हरिवंशशिरोमणिम् । अवृणीत कृता चास्य पूजा दर्शितसम्भ्रमैः ।।१२७।। यथोचितेन वित्तेन विधिना राजभिस्तकः । शोभने दिवसे प्राप्ते पाणिग्रहविधिः कृतः ॥१२८॥ विभवव्ययेन महता रुधिरेण धराधिपाः। जग्मुः । सम्पूजिताः स्थानं स्वं स्वं प्रीतिभरोद्ध राः ॥१२९।। द्वात्रिंशतं ददौ कोटीहिरण्यस्य नराधिपः । जामातुश्चातुरङ्गं च बलं ददौ मदोत्कटम् ॥१३०।। समुद्र बिजयेनोक्तो रुधिरः स्वपुरं प्रति । कुमारं नेतुमिच्छामः सोत्कण्ठा बान्धवा यतः ।।१३।। आस्तां तावदिहवैष कालं कश्चन मन्मुदे। प्रस्थानसमये राज्ञा कुमारः प्रत्यपद्यत ।।१३२॥ अलं ते हिण्डितव्येन नाम दृष्टः कथंचन । नष्टो भविष्यसि पुनः, पादप्रणतमस्तकः ॥१३३।। बभाण बान्धवान सर्वान मिलितानानकदुन्दुभिः । क्षमणीयोऽपराधो मे यदुद्वेगः पुराकृतः ॥१३४॥ जातः परं तथा कार्य यथा शोको भविष्यति । भवतां स्वप्नकालेऽपि ॥५८१।। मय्यैवार्पितचेतसाम् ॥१३५।। समुद्र विजयप्रमुखा यादवाः सह बान्धवैः । प्रतिजग्मुर्निजं स्थानं तत्रैव स्थितवानसौ |
॥१३६॥ अन्यदा रोहिणी पृष्टा तेन कस्मादहं त्वया । विमुच्य क्षितिपालानशेषानवगीतो वृतस्त्वया ।।१३७॥ देवता र रोहिणी नाम प्रसन्ना मम वर्त्तते । तया निवेदितं भद्रे ! यः स्वयंवरमण्डपे ॥१३८॥ पणवं वादयेत् तस्य भार्यात्वेन