SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपदेशपद स्मिन्नुपस्थिते ।। १०४ ।। कुलं बाहुबलेनैव प्रकटं मे भविष्यति । सगर्ध्वं तद्वचः श्रुत्वा जरासंघोऽभ्यधादिदम् ।। १०५।। महाग्रंथ सरत्ननाभं रुधिरं रे रे गृह्णीत सत्वरम् । येन पाणविकोऽप्येष आनीतः पदमीदृशम् ॥ १०६ ॥ तदादेशवशात् सर्वे यावत् क्षोभमुपागताः। तावद् रुधिरराजोऽपि रोहिणीवसुदेववान् ॥१०७॥ समकं रत्ननाभेन प्रविष्टो रिष्टनामके । निज पुरे कृतश्चाथ सन्नाहः समरोचितः ॥ १०८ ॥ विद्याधरप्रभुः पूर्वं वसुदेववशोकृतः । सारथिस्तत्क्षणे जातो लब्धप्रौढबलस्ततः ।। १०९।। निर्गतो नगरादेको लग्नं युद्ध परस्परम् । शितोग्रशर संघातपात च्छिन्नदिगन्तरम् ॥११०॥ तस्यानुमागंश्चलितो रत्ननाभसमन्वितः । रुधिरोऽत्र क्षणं युद्ध्वा निर्जितः प्राविशत् पुरम् ।। १११ ।। विद्याधराधिपतिना सारथित्वमुपेयुषा । सहितः केवलं तस्थौ वसुदेवो रणाङ्गणे ।। ११२ ।। तरुणैणपसंकाशमक्षोभं पुरतः स्थितम् । विलोक्य भूभुजो जाता विस्मयाकुलमानसाः ।।११३ ॥ ततो विमृश्य गदितं पाण्डुना कीर्त्तिपाण्डुना । न राजधर्म एषोऽयं यदेको बहवा वयम् ॥ ११४॥ जरासंधो बभाणाथ कश्चनैकोऽत्र युध्यताम् । एतेन सह या जेता भविता तस्य रोहिणी ।। ११५ ॥ शत्रुञ्जयस्ततः प्राप्तः प्रोज्झन बाणभरं पुनः । वसुदेवेन विहितः क्षणाच्छिन्नरथध्वजः ॥ ११६ । । यमजिह्वातितीव्रेण क्षुरप्रेण कचस्पृशा । एवं कालमुखोऽनेन मुण्डमौलिकृतो नृपः ॥११७॥ एवमन्येऽपि राजानो हतविप्रहताः कृताः । तदा समुद्रविजयः प्रोत्थितो रोषरोषितः ।। ११८ ।। लग्नो मोक्तुं शितान् शरान् स्वजीवितगतस्पृहः । वसुदेवश्च विदितभ्रातृकः प्रहरत्यमुम् ।।११९|| न सर्वथा परं छिन्ते आयुधानि ध्वजानि च । निरायुधविलक्ष्यत्वमानीतं वीक्ष्य तं नृपम् ।। १२० ।। निजनामाङ्कितो मुक्तो लिखितः पूर्वमेव यः । पादवन्दनसंसूचापरमः पुरतः शरः ।। १२१ ॥ गृहीत्वा वाचयित्वाथ ।।५८० ।। वसुदेवादाहरणम् ।।५८० ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy