SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ समाकृतीन ॥८७॥ यथा वत्से ! जरासंध : सिन्धुप्रान्तमहीपतिः । राजासौ निखिलक्ष्मेशशिरःपुष्पाचितक्रमः ॥८॥ र उग्रसेनसुतः शूरसेनाविषयनायकः । एष कंसाभिधः पुत्रि ! प्रतापाद् मित्रवत् स्थितः ॥८९।। अन्धकवृष्णेश्च सुता XI एते नीतिपयोधयः । समुद्रविजयं पूर्व विधाय विधिना स्थिताः ॥९०॥ कुरूणामधिपः पाण्डुरेष राजा सनन्दनः। ॥५७९।। अयं च दमघोषाख्यश्चेदिराजो निभाल्यताम् ॥९१।। पांचालविषयस्वामी द्रुपदोऽयं नराधिपः । एवमन्येऽपि भूपालाः क्रमशो दर्शितास्तया ॥९२।। अरोचितेषु सर्वेषु व्यतिक्रान्तेषु च क्रमात् । मलिनच्छायेषु जातेषु रात्री दीपोज्झितेष्विव ॥९३॥ राजमार्गेषु, पणवशब्दसम्बोधिता सती। वसुदेवं प्रपेदे. सा प्रातः श्रीरिव पङ्कजम् ॥९४|| विनिद्रपारिजातादिकुसुमग्रथितां स्रजम् । कण्ठदेशे मुमोचास्य सर्वाङ्गेषु दृशं तथा ।।९५।। यदा शिरसि तस्यैषा निचिक्षेपाक्षतान किल । तदा प्रलयकालान्तकल्लोला इव पार्थिवाः ॥९६।। सर्वेऽपि चुकधुर्भीमकोलाहलपरायणाः । अन्योऽन्य प्रश्नयामासुः को वृतः कन्ययाऽनया ? ॥९७।। उक्तं कैश्चिद् विलन्ध्येतान् राज्ञः पणववादकः। कश्चिदज्ञातजात्यादिगुणग्रामो निराकृतिः ।।९८।। रुधिरो दन्तवल्केन प्रोचे प्रोच्चगिरा यथा। नो चेत्कुलेन ते कार्य किममी निकलान्वयाः ।।१९।। मीलिताः पार्थिवाः सर्वे, रुधिरः प्रत्यभाषत । दत्तः स्वयंवरोऽमुष्या वृतः स्वरुचितस्ततः ॥१०॥ ततः को नाम दोषोऽस्य परदारेषु चाधुना । न कश्चित् कुलजातेन व्यवहारः कर्तुमिष्यते ॥१०॥ दमघोषेण भणितo मज्ञातकुलसंस्थितेः। एतस्येयमयोग्योच्चैर्दीयतां क्षत्त्रजन्मनः ॥१०२।। विदुरेण कुलीनोऽयं नाम कश्चन सम्भवेत् । इत्यूचे वंशमस्याथ विज्ञातं कुरुतादरात् ॥१०३।। ततश्च वसुदेवेन भाषितं कः कुलस्य मे। प्रस्तावः कथने वाद एवम
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy