________________
समाकृतीन ॥८७॥ यथा वत्से ! जरासंध : सिन्धुप्रान्तमहीपतिः । राजासौ निखिलक्ष्मेशशिरःपुष्पाचितक्रमः ॥८॥ र उग्रसेनसुतः शूरसेनाविषयनायकः । एष कंसाभिधः पुत्रि ! प्रतापाद् मित्रवत् स्थितः ॥८९।। अन्धकवृष्णेश्च सुता XI
एते नीतिपयोधयः । समुद्रविजयं पूर्व विधाय विधिना स्थिताः ॥९०॥ कुरूणामधिपः पाण्डुरेष राजा सनन्दनः। ॥५७९।। अयं च दमघोषाख्यश्चेदिराजो निभाल्यताम् ॥९१।। पांचालविषयस्वामी द्रुपदोऽयं नराधिपः । एवमन्येऽपि
भूपालाः क्रमशो दर्शितास्तया ॥९२।। अरोचितेषु सर्वेषु व्यतिक्रान्तेषु च क्रमात् । मलिनच्छायेषु जातेषु रात्री दीपोज्झितेष्विव ॥९३॥ राजमार्गेषु, पणवशब्दसम्बोधिता सती। वसुदेवं प्रपेदे. सा प्रातः श्रीरिव पङ्कजम् ॥९४|| विनिद्रपारिजातादिकुसुमग्रथितां स्रजम् । कण्ठदेशे मुमोचास्य सर्वाङ्गेषु दृशं तथा ।।९५।। यदा शिरसि तस्यैषा निचिक्षेपाक्षतान किल । तदा प्रलयकालान्तकल्लोला इव पार्थिवाः ॥९६।। सर्वेऽपि चुकधुर्भीमकोलाहलपरायणाः । अन्योऽन्य प्रश्नयामासुः को वृतः कन्ययाऽनया ? ॥९७।। उक्तं कैश्चिद् विलन्ध्येतान् राज्ञः पणववादकः। कश्चिदज्ञातजात्यादिगुणग्रामो निराकृतिः ।।९८।। रुधिरो दन्तवल्केन प्रोचे प्रोच्चगिरा यथा। नो चेत्कुलेन ते कार्य किममी निकलान्वयाः ।।१९।। मीलिताः पार्थिवाः सर्वे, रुधिरः प्रत्यभाषत । दत्तः स्वयंवरोऽमुष्या वृतः स्वरुचितस्ततः ॥१०॥
ततः को नाम दोषोऽस्य परदारेषु चाधुना । न कश्चित् कुलजातेन व्यवहारः कर्तुमिष्यते ॥१०॥ दमघोषेण भणितo मज्ञातकुलसंस्थितेः। एतस्येयमयोग्योच्चैर्दीयतां क्षत्त्रजन्मनः ॥१०२।। विदुरेण कुलीनोऽयं नाम कश्चन सम्भवेत् ।
इत्यूचे वंशमस्याथ विज्ञातं कुरुतादरात् ॥१०३।। ततश्च वसुदेवेन भाषितं कः कुलस्य मे। प्रस्तावः कथने वाद एवम