SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ कुरु स्नानं मुञ्च खेदं च देहतः ॥५२॥ तथा च विहितं तेन ततः पौरजनैः सह । छायां तरोरशोकस्य बहलां शीतलां श्रितः ॥५३।। ततोऽसौ पुरलोकेन जगदे शृणु सम्प्रति । यदत्र नगरे वृत्तं विजयाख्यो नराधिपः ।।५४।। दुर्वारवैरि मातङ्गमदमर्दनकेसरो । अस्यास्ति सुजया देवी तस्यास्तद्गर्भसम्भवे ॥५५॥ द्वे पुग्यौ स्तस्तयोरेका श्यामाख्या विजया ॥५७७॥ परा। गान्धर्वे नृत्यमार्गे च परां निष्ठामुपागते ॥५६॥ वितीर्णस्तोषतः पित्रा स्वयंवरविधिस्तयोः। लक्ष्मीभाजनमित्येवं लक्ष्यसे त्वं विचक्षणः ।।५७॥ यद्यस्ति गीते नृत्ये च कौशलं ते ततो व्रज । यतस्ताभ्यां प्रतिज्ञातं सर्वलोकपुरस्सरम् ।।५८।। गीतनत्ये प्रकृष्टो यः स नो भर्ता भविष्यति । समादिष्टा वयं राज्ञा, रूपस्वी तरुणः पुमान् ॥५९।। ब्राह्मणः क्षत्रियो वापि गीतनृत्यविशारदः । द्रुतं कश्चित्समानेयस्तेनोक्तं काचिदस्ति मे ॥६०।। शिक्षा प्रस्तुतविद्यायां दर्शितो भूभुजस्ततः । सस्नेहया दृशा तेन दृष्टः पूजां च लम्भितः ॥६१। तत्रैव राजभवने स्थितश्चाभ्यासवासरे । गन्धर्वनृत्ययोदृष्टे ते कन्ये पुण्यदर्शने ॥६२।। उत्फुल्ललोचनाम्भोजे कुम्भिकुम्भपयोधरे। स्वःसिन्धुसंकताकारपृथुलश्रोणिमण्डले ॥६३।। उन्मत्तकोकिलालापे कोमलस्वरभाषिते । गन्धर्वनृत्यशास्त्रेषु निपुणे अपि तेन ते ।।६४॥ किञ्चिद्विशेषमानीते राज्ञा संस्तुष्टचेतसा । प्रशस्ते वासरे पाणि तेनासौ ग्राहितस्तयोः ॥६५।। राज्यस्याद्ध तथा दत्तं तत्संगमपरायणः । विन्ध्यशैलगजो यद्वत स्वछन्दः संचरन्नसौ ॥६६॥ यावदास्तेऽन्यदा ताभ्यां पत्नीभ्यां समपृच्छयत । चेद् ब्राह्मणकुलो त्पन्नी भवान् किमिति कौशलम् ।।६७॥ साझाहिकासु सञ्जातं कलासु सकलासु ते । प्रहढे प्रणये तेन सद्भावः पर कथितस्तयोः ॥६८॥ आपन्नसत्त्वा सम्पन्ना श्यामा पुत्रमसूत च । अक्रूर इति तन्नाम स्थापितं तत्र तिष्ठतः ॥६९।। .५७७॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy