________________
उपदेशपद: महाग्रंथः
1५७६ ।
दुःखेन शल्यादपि गरीयसा । पीडितो ज्वलनज्वालापातमित्थमिहाकरोत् ॥३५॥ नगरप्रतोलिद्वारे वंशखण्डावलम्बि-वसुदेवोदातम् । तन्मुमोच त्वरावद्भिः पादस्तस्मादपाक्रमत् ॥३६॥ शरीरवर्णभाषादिभेदकारिभिरौषधः । संयोजिताः पुरा तेन | गुटिकास्तिष्ठता गृहे ॥३७॥ तासां प्रभावतोऽलक्ष्या वसुदेवोऽयमित्यभूत् । कदाचित् केनचित् क्वापि प्रच्छादितनिजाकृतिः ॥३८॥ सम्यङ्मार्गमजानानः प्रवृत्तो गन्तुमिच्छया । लब्धमार्गश्चिरेणैष ददृशे रथसंस्थया ॥३९।। एकया तारतारुण्यराजा कथमपि स्त्रिया। पित्रा गृहं निजं भर्तृगेहतो नीयमानया ॥४०।। अभाणि च तया तात! रथमारोप्यतामयम् । तथाकृते सहवायं जगाम ग्राममनिमम् ॥४१॥ ततो भुक्तश्च तत्रायं सन्ध्याकाले समागते । तद्ग्राममध्यभागस्थे ययौ यक्षस्य मन्दिरे ।।४२।। शुश्राव च जनाद् वार्ता तद्वासरसमुद्भवाम् । यथा सौर्यपुरे वह्नावद्य पातं व्यधालघुः ।।४३।। अन्धकवृष्णिपुत्राणां, प्रारब्धा यादवास्ततः । सान्तःपुरा महाक्रन्दं कत्तुं वत्सनिमित्तकम् ।।४४।। किमर्थमित्थं वृत्तोऽसि कत्तुं मूढजनोचितम् । स्वप्नेऽपि विप्रियं वत्स! व्यधात्तव न कश्चन ।।४५।। प्रतिवासरमुच्चोच्चदशितप्रियचेष्टितः । सर्वोऽप्येष जना वत्स! तवासीद्गुणवत्सलः ॥४६।। एवमाक्रन्द्य सुचिरं कृताः प्रेतक्रियाः पुरम् । प्रतिजग्मुः सशोकेन चेतसा मलिनैर्मुखैः ॥४७॥ ततश्चिन्तितमेतेन नूनं मद्विषया स्पृहा । मुक्ता सौर्यपुरस्थेन जनेनेत्थं ॥५७६॥ निचेष्टता ॥४८॥ अतः स्वच्छन्दचारेण विहर्तुमुचितं मम । तथैव कर्तुमारब्धस्ततः सौभाग्यनीरधिः ॥४९॥
ततो विजयसन्याख्ये नगरे बहिरवस्थितः । दृष्टस्तत्रत्यलोकेन के वाऽकस्मादिहागताः ॥५०॥ यूयमेवं तथा पृष्टस्तेनाप्येवमकथ्यत । ब्राह्मणस्य सुतो विद्यासङ्ग्रहस्य कृतेऽधुना ॥५१॥ इहागतोऽहमुक्तस्तैस्तं प्रति प्रीतमानसः । अस्यां वाप्यां