SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 11५७.॥ & समीपस्थे गुरावपि ॥१७॥ जातमत्यन्तमुन्मत्तं तत्पुरं परितस्ततः । पुरप्रधाना राजानं संभूयेदं व्यजिज्ञपन् ॥१८॥ देवोऽयं शीलजलधिः कुमारोऽबालचेष्टितः । प्राणभङ्गेऽपि कुरुते चेष्टां नैव मलीमसाम ।।१९॥ सौभाग्यातिशयादस्य परे युवतयः पुरे। दर्शने निस्त्रपीभूता विचेष्टन्ते सविक्रियाः ॥२०॥ ततो राजगृहस्यास्य मध्य एव यथा स्थितिः । संभवेदस्य देवेन स प्रकारो विचिन्त्यताम् ॥२१॥ उक्तः कुमारो राज्ञाऽथ यथावत् स गृहस्थितः । सौकुमार्यात् क्रियाः सर्वाः कर्तुमर्हसि नो बहिः ॥२२॥ ततो विनीतरूपत्वात् स राजन्यगिरं मुदा । मेने पञ्जरसंक्रान्तकीरवत् स्थातुमुद्यतः ॥२३॥ शिवादेव्याः कदाचिच्च सोऽद्राक्षीद् गन्धपेषिकाम् । बृहत्सौरभसंभारगन्धभाजनसङ्गताम् ॥२४॥ स्वज्येष्ठभ्रातृजायायाः सत्केयमिति केलितः। गन्धमुष्टि बलात्तस्या जग्राह ग्रहवानिव ॥२५।। तयासौ बभणे किञ्चिजातरोषातिरेकया। यत एवमनाढयस्तत एव निरुध्यसे ।।२६।। तच्छ्रुत्वा कर्णकटकं वचस्तस्याः शनैरसौ। पप्रच्छ भद्रे ! वृत्तान्तः कीदृशोऽयं निवेद्यताम् ॥२७।। तयाऽप्यूचे पुरस्त्रीणामसमंजसमगलम् । त्वत्तो जातमिति स्वामी त्वां गृहान्तय॑वीविशत् ॥२८॥ निविण्णोऽसौ ततश्चित्ते चिरमेवमचिन्तयत् । निष्कलंकप्रवृत्तम सम्पन्नः कथमीदृशः ॥२९॥ पौरलोकादसद्वादो गच्छामि तदहं दिशम् । एकां काञ्चित्समाश्रित्य यत्रायं मां न पश्यति ॥३०॥ अस्तंगते जगद्वन्धौ भास्करे तिमिरे भरे । विजृम्भमाणे सज्जाक्षे जाते चोलूकमण्डले ॥३१॥ पद्माकरेषु संकोचभावभाक्षु निशामुखे । स्थगिते नगरद्वारे निःसंचारेसु चाध्वसु ॥३२॥ एकाक्यलक्षितः सर्वनिर्जगाम पुरोदरात् । तद्द्वारि मृतकं दग्ध्वा वस्त्रखण्डे लिलेख सः ॥३३।। अंगारक जलेनैवं यथा भ्राता कनिष्ठकः । समुद्रविजयादीनां राज्ञां विश्रुततेजसाम् ॥३४॥ जनापवाद ॥५७५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy