SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ।। ५७३ ।। स्थानाद् व्रजाम इति । तथा करिष्यामि वसतिकामध्यप्राप्तं सन्तं भवन्तं 'जहा' हु'त्ति यथा चिरेण शीघ्रमेव 'होहि 'त्ति भविष्यथ नीरोगा यूयम् । ततो ब्रवीति ग्लानो न तरामि गन्तुमितः स्थानात् क्वचिदपि । 'जे' इति वाक्यालंकारार्थः ।।६३३ ।। २६ ।। नन्दिषेणः प्राह - आरोह समारूढो भव पृष्ठौ मदीयायाम् । आरूढस्ततः सः । प्रहारं च मूत्रपुरीषलक्षणं पुनः परमाशुचिमत्यन्तमशुचिरूपम्, अत एव दुर्गन्धं मृतकुथितशृगालमार्जारादिकडेवरादपि विरुद्धगन्धं मुञ्चति पृष्ठिक्लेशक रमत्यन्तासाधारण स्पर्शत्वेन पृष्ठप्रदेशापकारि ॥ ६३४ ।। २७ । ब्रवीति गिरं धिग् मुण्डिन् ! त्वं, वेगविधातो मूत्रपुरीषप्रवृत्तिनिरोधः कृतस्त्वया, इत्यस्माद् दुःखापितो दुःखवान् कृतोऽहमित्येवं नानारूपमाक्रोशति पदे पदे । सोऽपि भगवान् यत्कुरुते तदाह ।। ६३५ ||२८|| न गणयति न मन्यते तां परुषगिरं न च गर्हतेऽपि तं परुषवचनवक्तारं दुरभिगन्धं विलीनगन्धमपि सन्तम् । तहि किं कुरुते इत्याह-- चन्दनमिवं मन्यमानस्तत्पुरीषादि, मिथ्या मे दुष्कृतं यदत्र प्रमादादनुचितमाचरितमिति भणति ॥ ६३६ ।। २९ ।। तथा चिन्तयति मीमांसते- किं करोमि अन्नपानदानादिरूपं कृत्यं कथं तु केन नाम प्रकारेण समाधिर्भवेदस्य साधोः । इत्येवं बहुविधप्रकारं भोजनभङ्गएषणाविघातनिष्ठुराक्रोशादिप्रकारवद्, यथा भवति । नापि नैव तीर्णः शकितो यदा क्षोभयितुम् ॥ ६३७||३०| तदाऽभिष्टुत्यअहो ! सुलब्धं ते जन्म, सफलं जीवितव्यमित्यादिभिर्वचनैस्तं प्रशंस्य गतस्तको देवः । आगतश्चेतरः स्वोपाश्रयम् । आलोचिते यथावस्थितस्वरूपे निवेदिते सति गुरुभिर्धन्य इति भणित्वा, तथेति समुच्चये, समनुशिष्टः स प्रशंसित इति ।।६३८||३१|| अथ प्रस्तुतयोजनामाह; - - यथा तेन नन्दिषेणसाधुना एषणा पानकशुद्धिरूपा नो नैव मिन्ना विनाशिता ।। ५७३।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy