SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥५७१॥ पूर्वभवविहितानां दुष्कृतानामुदग्रं तपो विना नान्यो विनाशहेतुः समस्तीति मन्यमानो जातः षष्ठक्षमकः । षष्ठं नाम षष्ठभक्तं तपः । तच किल भक्तपञ्चकपरिहारेण षष्ठं भक्तमुपादेयतया यत्र तपसीत्यन्वर्थप्रधानतया उपवासद्वयं तत् क्षमते सहते यः तथा । तथा, स्वसामर्थ्यालोचनेन गृह्णाति चाभिग्रहमिमं तु वक्ष्यमाणं पुनः ।। ६२३ ।। १६ ।। तमेव दर्शयति ; - बाल ग्लानादीनां शिशुस रोगवृद्धप्रांघूर्णकाचार्योपाध्यायतपस्विशैक्षादिभेदभाजां साधूनां वैयावृत्त्यमन्नपानदानाद्य पष्टम्भलक्षणं मया तु मयैव केवलेन कर्त्तव्यं, न पुनरन्यः कश्चिदिच्छाकारविषयः कर्त्तव्यः केनापीति । एवं गृहीताभिर हो निधिलाभादपि समधिकं सन्तोषमुद्वहं स्तमभिग्रहं करोति तीव्रश्रद्धः समुद्घटितातितीव्राभिलाषः । जातश्चतुर्वर्णश्रीश्रमणसंघमध्ये ख्यातयशाः समुत्पन्नश्लोकः तदा तस्य शक्रगुणोत्कीत्तिः शक्रेण सौधर्मप्रभुणा गुणानां वैयावृत्त्यादीनां कीर्त्तनमकरोति || ६२४ ।। १७ ।। ततोऽश्रद्दधानस्य शक्रकृतगुणोत्कीर्त्तनं कस्यचिद्देवस्येहागमोडवतरणलक्षणो जज्ञे । स च करोति द्वे श्रमणरूपे । तयोरेको ग्लानः सन् अटव्यां तिष्ठतीति विकुर्व्यातिगतो यत्रासौ नन्दिषेणः साधुस्तत्राश्रये प्रविष्टो द्वितीयः साधुः ।। ६२५ ।। १८ ।। ब्रवीति स उपाश्रयागतेः - ग्लानः पतितोऽटव्यामेकः साधुः समस्ति । वैयावृत्त्यं तूक्तलक्षणं श्रद्धत्ते रुचिविषयीकरोति यस्तु कश्चित्, तुशब्दौ पादपूरणार्थी, स उत्तिष्ठतु उद्यमं करोतु क्षिप्रमिदानी - मेव । श्रुतं च तद्वचनं नन्दिषेणेन मुनिना ।। ६२६ ।। १९ ।। कीदृशेनेत्याह -- षष्ठोपवास उक्तलक्षणः, पायंते तीरं नयते येन स तथा तमानीतं स्वयमेव सर्वसम्पत्करी भिक्षाविशेषलब्धं कवलं ग्रासरूपं विभक्तिलोपः प्राकृतत्वात प्रथमत एव ग्रहीतुकामेन । तद्देववचो यदा श्रुतमात्रं श्रुतिपथावतारि सम्पन्नम्, तदा रभसेोत्थितश्च रभसादुत्थित ।।५७१।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy