________________
क्षेपणातनयोरत्यन्ताव्यवधानेन भावात समकमित्युक्तम् ॥६१०॥३॥ व्यवच्छेद्यमाह--न तु नव भावस्येर्यासमितिपरिणतिरूपस्येषदपि ह पातनमजायत । कुतः । यतो मिथ्यादुष्कृतं मे समस्तु इत्युक्तं तेन, जीवानां मक्षिकामण्डकिकालक्षणानां पीडा बाधा वर्तत इति कृत्वा; अपि च, उत्थानं संवृत्तगाणवमीर्यासमितिप्रधानतया तेन कतम । तत
आभोगे तद्धावोपलम्भे कृते देवतोष एवं जातः, न पुनरुदासीनतादिभावान्तर भाव इति ॥६११॥४।। तदनन्तरं ॥५६७॥
संहरणं मक्षिकामण्डुकिकानां गजस्य च देवेन विहितम् । रूपदर्शनं चलत्कुण्डलस्योरःस्थलविसारिस्फारहारस्य बहलकिरणजालविलुप्ततमःपटलविकटमुकुटस्य निजरूपस्य दर्शनमकारि । ततो वरदानं वरं वृण्वित्येवंलक्षणमुपस्थापितम । अनिच्छा निःस्पृहता वरदत्तसाधुना त्यक्तसंग इति कृत्वा । ततो देवो भक्तिभरस्तचरणकमलमभिवन्द्य सम्पन्नसन्तोषः स्वस्थानं
जगाम । वरदत्तसाधूनापि ततो गमनं पूर्वप्रवृत्तविचारपथे एवालोकनं च जीवानां कृतम् । अविस्मयश्च 'साक्षादेव देवो न मया दृष्ट' एवंरूपस्य विस्मयस्याकरणम् । योगान्तरसंप्रवृत्तिश्च विचारगमनापेक्षया यद्योगान्तरं स्वाध्यायध्यानादिलक्षणं
तत्र सम्यक् प्रवर्त्तनं च जातमिति ॥६१२॥५॥ ___अथ द्वितीयसमित्युदाहरणमाह;-किल क्वचिन्नगरे संगतनामा साधुनिखिलसाधुसामाचारीकरणपरायणः। तथा KI "जा य सच्चा अवोत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धहिं णाइण्णा ण तं भासेज्ज पण्णवं" ॥१॥" TRA एवंरूपायां वाक्यशुद्धौ स्वभावत एवोपयुक्तः समवतिष्ठत । स चान्यदा कारणिको ग्लानप्रतिजागरणकारणवान् रोधके
सर्वतो नगरनिरोधलक्षणे कृते 'भिक्खनिग्गमण'त्ति नगर एव मध्ये पुष्कलायां भिक्षायां लभ्यमानायामपि प्रति
॥५६७।।