SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथः अत्थंडिलमागो तेण कओ तत्थ धोरपुरिसेणं । सक्कपसंसा देवागमो य तह मेसणमखोहो ।।६६२।। ५५ ।। सीतग्गहसंपाडणमचलमं गाण दुक्कडं सम्मं । सुरवंदणा पसंसण अईव लोगेणमुक्करिसो ॥ ६६३॥५६॥ तत्र वरदत्तसाधुः क्वचित् सन्निवेशे वरदत्तनामा मुनिरीर्यासमितस्तथास्वाभाव्यादीर्यासमितावत्यन्तमुपयुक्तः सर्वदा ससभूत् । तत्र मुनिवृषभे नित्यं समाहितात्मनि सुगृहीतनामधेये शक्रस्य सौधर्मदेवलोकाधिपतेः स्वभावत एव निष्पन्न।। ५६६ । । गुणेषु गुणिषु प्रवृत्तदृढानुरागस्य कथमपि विपुलेनावधिना मनुष्यक्षेत्रमवलोकमानस्योपयोगो वरदत्तसाधुगोचरं ज्ञानं समभवत् । दृष्ट्वा च तस्येर्यासमितावत्यन्तनिश्चलत्वं, देवसभायां सुधर्मानामिकायां तेन प्रशंसा प्रवत्तिता, यथा-अहो ! एष वरदत्तसाधुः सदेवमनुजासुरेणापि जगता नेर्यासमितेः क्षोभयितुं शक्यते । तत्र च मिथ्यादृष्टेरेकस्य देवस्याश्रद्धानं शक्रप्रशंसितगुणेषु समजनि, यथा सुष्ठुक्तं केनापि - " जा इच्छा सा कीरइ बोल्लिज्जइ जं मणस्स पडिहाइ । इयरे जणे न संका पहुत्तणं तेण रमणीयं " ||६०८ ||१|| तत आगम इहावतरणलक्षणस्तस्य बभूव । ततो विचारपथे बहिर्भूमि लक्षणे मक्षिकामण्डुकिकानां पुरतोऽग्रतो मार्गे निरन्तरं विकुर्व्वणं कृतम् । इति प्राग वत् । पश्चाश्च पश्चिमभागे पुनर्गजविकुर्व्वणा -- गजस्य गिरिशिखरानुकारिणः पवनजवनवेगस्य दूरं समुत्सारितकरस्य विकुर्व्वणा विरचना कृता । ततो बोल: कलकल हस्तिपालकेन कृतः, यथा -- शीघ्रमपैहि मार्गादपसर, अन्यथा ते न जीवितव्यमस्ति ।। ६०९ || २ || ततोऽक्षोभस्य त्यक्तसकलत्रासस्येर्यालोकनेन गम्यमानमार्गावलोकनरूपेण गमनमसंभ्रांतकमविह्वलं तथा चैव यथा गजविकुर्व्वणात् प्राक् । ततो गजग्रहे क्षेपणं गजेन कराग्रेण गृहीत्वा गगनतले दूरमुत्क्षेपणं, पातनं च भूमितले कायस्य 'सयराह' ति समकमेवोत् संग्रहगाथार्थ: ॥५६६।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy