________________
महाव्रताधिकारे समितिसंख्यादि.
| तानि समितिगुप्तिप्रतिबद्धान्येतानि भवन्ति ज्ञेयानि । समितिगुप्तोनां महाव्रतरूपत्वेनेत्थमुपन्यासः कृतः ॥६०२।। महाग्रंथ
अथ समितिसंख्यां स्वरूपं चाह:fol इरियासमियाइयाओ समितीओ पंच होंति नायव्वा । पवियारेगसराओ गुत्तीओऽतो परं वोच्छं ॥६०३।।
ईर्यासमिति षासमितिरेषणा-समितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकासमि।।६०॥
तिरितिनामिकाः समितयः पञ्च भवन्ति ज्ञातव्याः। किंलक्षणा इत्याह-प्रवीचारैकसराः प्रवीचाराः कायवचसाश्चेष्टाविशेषाः, तमेवैकं सरन्त्यनुवर्तन्ते यास्तास्तथा, समिति संगतवृत्त्या इतिः प्रवृत्तिरित्यर्थयोगात । गुप्तीरतः परं वक्ष्य इति ॥६०३॥
मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेतररूवा निहिट्टाओ जओ भणियं ।।६०४।। IN मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरित्येवंलक्षणा गुप्तयो रागद्वेषादिभिर्दोषैविक्षोभ्यमाणस्यात्मनो गोपनानि तिस्रः समयB केतुभि: सिद्धान्तधवलग हध्वजकल्पैराचार्यैः कीदृश्य इत्याह-प्रवीचारेतररूपाः प्रवीचार उक्तरूपः, इतरशब्दात तत्प्र
तिधरूपोऽप्रवीचारस्तौ रूपं यासा तास्तथा निर्दिष्टा निरूपिता वर्तन्ते । यतः कारणाद् भणितं समयकेतुभिरेव ॥६०४॥ . भणितमेव दर्शयति;o समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भइयव्वो । कुसलवइमुदीरतो जं वइ गुत्तोवि समिओवि ॥६०५॥
___ समितः सम्यग योगप्रधानतया गमनभाषणादावर्थे इतः प्रवृत्तः सन् मुनिनियमाद् अवश्यंभावेन गुप्तः स्वपरयो
॥५६॥