SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ महाव्रताधिकारे समितिसंख्यादि. | तानि समितिगुप्तिप्रतिबद्धान्येतानि भवन्ति ज्ञेयानि । समितिगुप्तोनां महाव्रतरूपत्वेनेत्थमुपन्यासः कृतः ॥६०२।। महाग्रंथ अथ समितिसंख्यां स्वरूपं चाह:fol इरियासमियाइयाओ समितीओ पंच होंति नायव्वा । पवियारेगसराओ गुत्तीओऽतो परं वोच्छं ॥६०३।। ईर्यासमिति षासमितिरेषणा-समितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकासमि।।६०॥ तिरितिनामिकाः समितयः पञ्च भवन्ति ज्ञातव्याः। किंलक्षणा इत्याह-प्रवीचारैकसराः प्रवीचाराः कायवचसाश्चेष्टाविशेषाः, तमेवैकं सरन्त्यनुवर्तन्ते यास्तास्तथा, समिति संगतवृत्त्या इतिः प्रवृत्तिरित्यर्थयोगात । गुप्तीरतः परं वक्ष्य इति ॥६०३॥ मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेतररूवा निहिट्टाओ जओ भणियं ।।६०४।। IN मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरित्येवंलक्षणा गुप्तयो रागद्वेषादिभिर्दोषैविक्षोभ्यमाणस्यात्मनो गोपनानि तिस्रः समयB केतुभि: सिद्धान्तधवलग हध्वजकल्पैराचार्यैः कीदृश्य इत्याह-प्रवीचारेतररूपाः प्रवीचार उक्तरूपः, इतरशब्दात तत्प्र तिधरूपोऽप्रवीचारस्तौ रूपं यासा तास्तथा निर्दिष्टा निरूपिता वर्तन्ते । यतः कारणाद् भणितं समयकेतुभिरेव ॥६०४॥ . भणितमेव दर्शयति;o समिओ नियमा गुत्तो गुत्तो समियत्तणम्मि भइयव्वो । कुसलवइमुदीरतो जं वइ गुत्तोवि समिओवि ॥६०५॥ ___ समितः सम्यग योगप्रधानतया गमनभाषणादावर्थे इतः प्रवृत्तः सन् मुनिनियमाद् अवश्यंभावेन गुप्तः स्वपरयो ॥५६॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy