________________
संग्रहगाथार्थः
उपदेशपदः गहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजनगरारक्षकर्यथाऽयं निधानार्थे दत्तपुत्रबलिः ॥५९०॥४१॥ तत
तत महााग्रंथः
उत्क्षुभ्यमाणो निन्द्यमानो बहुजनधिक्कारितो धिक्कारमानीतो वसनहीनो वस्त्र विकला दृष्टः कश्चिद्दरिद्रः । ततो जनकलाकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥५९१॥४२॥ प्राप्तानि ततः सोमाजनकमा
नुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषः ॥५५८॥ सहसेति ।। ५९२।।४३।। वैशसमेव दर्शयति-रात्रौ भुञ्जाना भोजनं कुर्वन् । करित्याह-मण्डकवृन्ताकैः कश्चिद् नरः
पुमान् । किं कृत्वेत्याह-विच्छंति वृश्चिकं 'छोढूण' क्षिप्त्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन बृश्चिकेन ॥५९३।। १४॥ व्यन्तरजातिविषाद्-भावप्रधानत्वानिर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्नश्वयथुवदनोऽत एव महाव्यसनप्राप्तश्चैकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रौषधनिधानः ।। ५९४ ।। ४५।। उद्वेल्लमानः कृताङ्गभङ्गो बहुशः सगद्गदं विरसमारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः षष्ठे व्रते परित्यागस्य प्रतिषेधः ॥५९५॥४६।। अत्रान्तरे सोमयाभिहितमेष त्वेष एव मया गृहीतः, प्रायो बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केषाश्चिद् ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनकलोका आहुर्बुवते-पालयेस्त्वं यत्नेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां व्रतिनीमिति ॥५९६॥४७॥ गमनं प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैष मम गुरुलोक इति । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभाषणादिकया देशनमकारि । तोषस्तेषां संवृत्तः ।
॥५५८।।