________________
।। ५७।।
हट्टसंवर्ती गे प्रेरितः संस्तिलपतितः - तिलराशिमध्ये निमग्नः तैस्तिलैः समं तथार्द्र एव गतो गेहमिति || ५८३ ||३४|| जनन्या प्रच्छाद्य तिलान् लोचयित्वा निस्तुषीकृत्य प्रतिदत्तखादितो मयूराण्डः कृतः । ततो मयूराण्डकभक्षणात् तस्मि स्तिलस्तैन्ये लग्नो बह्वादरो वृत्तः, तथा स्नानार्द्रप्रकारेण पुनरिति पुनः पुनर्हततिलनिकरः ||५८४ ।। ३५ ।। एवमेव तिलवच्छेषेऽपि वस्त्रादौ प्रलग्नः । गृहीतो राजपुरुषः । ततो जनन्याः खादित: स्तनखण्डः । परिच्छिन्नकः कृत्तहस्तपादावयव इत्येवंरूपो दृष्टः । निवारणा नवरं केबलं तृतीयेऽपि व्रते मुच्यमाने कृते ॥ ५८५ ।। ३६ ।। एवं घोटकघटिता घोटकरक्षानियुक्तपुरुष विशेषप्रसक्ता दुःशीला काचिन्महिलामोहात् कामोन्मादाद् महापापा । कीदृशी विनिपातितभर्तृका परिष्ठापयन्ती तकं भर्त्तारं घोरा रौद्रप्रकृति ॥ ५८६ ।। ३७ ।। देवताय जितपिटिका मस्तकेनैव सह संयोजितहत भर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा अन्धा सती पलायमाना वनं प्रति निवर्त्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ।।५८७।। ३८ ।।
डिम्भकवृन्दपरिगता खिस्यमाना जात्याद्धट्टनतो जनेन रुदती करुणस्वरैर्दृष्टा विग्जातीया सोमाजनक लोकेन । एवं चैत्रमेव चतुर्थप्रतिषेधो वृत्तः ।। ५८ ।। ३९ ॥ एवमसन्तोषाल्लोभाद्रेक लक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् कथंचिदुत्तीर्णो मत्स्याहारस्यायेागे । सम्यक्प्रयेागस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः ५८९ ।। ४० ।। ततस्तेनाकणितं यन्निधिः सुतबलिदानं तस्मात् तत्कलो निधिलाभफलः 'पउत्तेत्ति प्रयुक्तो विधिः पुत्र बलिदानलक्षणः परम्, अफला वृत्त । कृत इति चेत्, यतस्तदन्य गृहीतस्तस्मात् पुत्रबलिदायकादन्येन केनचिद्
१.५५७।।