SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ।। ५७।। हट्टसंवर्ती गे प्रेरितः संस्तिलपतितः - तिलराशिमध्ये निमग्नः तैस्तिलैः समं तथार्द्र एव गतो गेहमिति || ५८३ ||३४|| जनन्या प्रच्छाद्य तिलान् लोचयित्वा निस्तुषीकृत्य प्रतिदत्तखादितो मयूराण्डः कृतः । ततो मयूराण्डकभक्षणात् तस्मि स्तिलस्तैन्ये लग्नो बह्वादरो वृत्तः, तथा स्नानार्द्रप्रकारेण पुनरिति पुनः पुनर्हततिलनिकरः ||५८४ ।। ३५ ।। एवमेव तिलवच्छेषेऽपि वस्त्रादौ प्रलग्नः । गृहीतो राजपुरुषः । ततो जनन्याः खादित: स्तनखण्डः । परिच्छिन्नकः कृत्तहस्तपादावयव इत्येवंरूपो दृष्टः । निवारणा नवरं केबलं तृतीयेऽपि व्रते मुच्यमाने कृते ॥ ५८५ ।। ३६ ।। एवं घोटकघटिता घोटकरक्षानियुक्तपुरुष विशेषप्रसक्ता दुःशीला काचिन्महिलामोहात् कामोन्मादाद् महापापा । कीदृशी विनिपातितभर्तृका परिष्ठापयन्ती तकं भर्त्तारं घोरा रौद्रप्रकृति ॥ ५८६ ।। ३७ ।। देवताय जितपिटिका मस्तकेनैव सह संयोजितहत भर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा अन्धा सती पलायमाना वनं प्रति निवर्त्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ।।५८७।। ३८ ।। डिम्भकवृन्दपरिगता खिस्यमाना जात्याद्धट्टनतो जनेन रुदती करुणस्वरैर्दृष्टा विग्जातीया सोमाजनक लोकेन । एवं चैत्रमेव चतुर्थप्रतिषेधो वृत्तः ।। ५८ ।। ३९ ॥ एवमसन्तोषाल्लोभाद्रेक लक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् कथंचिदुत्तीर्णो मत्स्याहारस्यायेागे । सम्यक्प्रयेागस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः ५८९ ।। ४० ।। ततस्तेनाकणितं यन्निधिः सुतबलिदानं तस्मात् तत्कलो निधिलाभफलः 'पउत्तेत्ति प्रयुक्तो विधिः पुत्र बलिदानलक्षणः परम्, अफला वृत्त । कृत इति चेत्, यतस्तदन्य गृहीतस्तस्मात् पुत्रबलिदायकादन्येन केनचिद् १.५५७।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy