________________
उपदेशपद:
संग्रहगागाथार्थ:
महाग्रंथः
1५५६ ।
दुहितुनिर्वेदनमित्यर्थः । हा किमेतदिति बोल: कोलाहलो जातः ॥५७७॥२८॥ लोकमिलने वचनं प्रवृत्तं त्वयापि कि न एषा वधूर्मातृघातिका घातिता? साऽऽह-हिसाया निवृत्ताऽहम् भणितं च जनेन एतदनिवृत्तिहिंसाया अविरमणमहो पापेति ।।५७८।२९।। तया सोमया भणितौ च गुरू मयाप्येकं तावद् व्रतमिदं हिंसानिवृत्तिरूपं गृहितं वर्तते, तकि मोक्तव्यमिदमिति पृष्टे तावाहतुः-न नैव मोक्तव्यम्-आस्तामिदं व्रतमिति ॥५७९॥३०॥ एवं यथा पथि गच्छद्भ्यां गुरुभ्यां कुटुम्बमारी दृष्टा; तथा, विनष्टवहनः कश्चिन्नौवित्तको द्वीपान्तरे मन्दः सन् भृतकेन कर्मकरेण सुष्ठु सावरं प्रतिजागरितः, तुष्टश्चासौ तं प्रति दुहितृदाता वणिक् सम्पन्नः, स च भृतकेनोक्तः-विवादे कथंचित्प्रवृत्ते जीवकाः पक्षिविशेषाः, ते चाभिज्ञाश्च साक्षिणः, तेभ्यो विज्ञेयो भवान् मिथ्याभाषी व्यवहारे इति ।।५८०॥३१।। गृहागतश्च महेलादिवशाद् विलोट्टो दुहितृदानं प्रति सः । ततो विवादो जातः । भृतकेन राज्ञः शिष्टो निवेदितो दुहितृदानव्यवहारः । इति प्राग्वत् । तथा, देव ! पक्षिणः साक्षिणो वर्तन्ते, इति पक्षिसाक्ष्ये प्रतिपादिते नृपानुज्ञातेन तेन गत्वा ते आनीताः। विस्मयश्च राज्ञः संवृत्तः। ततः 'विरलं'ति संनिहितजनापसारणे कृते । ततः पृच्छा च प्रवृत्ता, यथा॥५८१॥३२।। कुत्र साक्ष्यमेषाम् । ततश्छगणे गोमये कृमिदर्शनेन-चञ्चप्रान्तभागेन कृमीणां कीटकानां भोजनार्थ निक्षितानां दर्शनमन्येषां परिपाश्वतोऽवस्थितानां स्वत एव क्रियमाणं पश्यतां प्रयोजनं तेन तैः साक्ष्यं कृतम् । कथमित्याहईदृशैः कर्मभिरलीकभाषणरूपरेवंरूपगोमय भक्षकभूयत इति । ततो धाटितश्चासौ धिक्कारहतश्चेति धाटितधिक्कारहतो दृष्टः सोमाजनकलोकेन । ततो द्वितीयेऽपि च व्रते मुच्यमाने निषेधः कृतः ।।५८२॥३३॥ एवमेव तिलस्तेनः नानाः कथमपि
॥५५६।।