SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ।।५५५॥ ग्रहीत्वस्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रत्नस्थानीयो धर्म इति ॥५६९।।२०।। ईदृशानां गोबरवणिकसहशानां धर्मो दातव्यः परिहितोद्यतेन गुरुणा । इह जगत्यात्मभरित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह-तदात्मभरित्वमनुचितमीश्वराणामिव ।।५७०॥२१॥ एवं लब्धतदभिप्रायया श्रीमत्या नीता वतिनीसमीपं साध्वीसकाशम् । कमित्याह-प्रतिश्रयं वसतिम् । कमित्याह साधयित्वा वृत्तान्तं न कल्पते मम व्रतदानं कत्तुं, किन्तु प्रवत्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवत्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥५७१।।२२।। दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा सोमाया: परिणतश्चैव ॥५७२।२३।। ततो विधिनाऽणुव्रतग्रहणं पालनमनुवर्त्तनं तस्य ततोऽप्रीतिकं गुरुजनस्य । भणितं च तेन छर्दय मुञ्च इमं धर्मम् । तयोक्तं-गुरुमूले. मोक्तव्यः। ततस्तेषां तत्र गुरुमूले नयनमारब्धम् ।।५७३॥२४॥ कुशलया सोमया चिन्तितमिदं, यथा-संमुखवचनं प्रत्युत्तरदानरूपं गुरूणां मातापित्रादिनां नो नैव युक्तम् । तथा च तत्र प्रवर्तिनीदर्शने तेषामपि गुरूणां बोधिर्भविष्यति ॥ ५७४ ॥२५।। गच्छद्भिश्च तैदृष्टं वणिग्गृहे वैशसमसमंजसं महाघोरम् । किं तदित्याह-हिंसानिवृत्तेविजृम्भितं कुलविनाशकरम् ।।५७५॥२६॥ दुःशीला- ॥५५५।। ऽगारी गृहस्था। सा च भृतके लग्ना । तया च सुतघातनं त्वया विधेयमिति तेन सह संगारः संकेतः कृतः । I ततःप्रेषणं ग्रामे तयार्योगपद्य न कृतम्। सूतेन तद्धातनम् । ततः केवलागमनं केवलस्यैव सुतस्य गृहागमनमजनीति ५७६ ॥२७ ।। तयाप्यगार्या तस्य वधनं घातः कृतः शिलया प्रतीतरूपया, वध्वा तस्या असिकेन। चुल्लीपुत्रकेण
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy