SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः महाग्रंथः 1५५२।। ॥५५२॥३॥ समये च धनस्य पुत्रः शंखस्य दुहिता जाता । प्राप्तवयसोश्च तयोविवाहः कृतः । भोगाश्च प्रवृताः । संग्रहगाकथञ्चिद् भाग्यपरिहाणौ दारिद्र्यं समुत्पन्नम् । पत्नीभणनं. पत्युरभूत् , यथा-गच्छ श्वशुरकुलं मदीयं पितृगृहमित्यर्थः गाथार्थ:मार्गय याचस्व झुंटणकं पशुविशेषम् ॥५५३ ।। ४।। 'साणागिइ'त्ति श्वाकृतिः श्वाकारः, तको झुण्टणकः, खलुर्वा-2 क्यालंकारे, कम्बलरत्नं च तस्य पशो रोमभिर्जायते षड्भिर्मासरित्यर्थः कर्तयाम्यहं महामूल्यं दीनारलक्षमूल्यमित्यर्थः ॥५५४॥५।। स पुनः पशुरुत्संघट्टः शरीरसंघट्टविकलो न मोक्तव्यः । सदापि रात्री दिवा चेत्यर्थः । म्रियत इति कृत्वा, हसिष्यति च मूर्खलेोकः कार्यपरमार्थमजानाना न नैव कार्यतः कार्यमपेक्ष्य स गणयितव्य इति ।।५५५।।६।। प्रतिपन्नमिदं तेन तत्पतिना। गतश्च लब्धश्च स झुंटणकः, ततः श्वशुरकुलात्, नवरं केवलं 'अप्पाहिउ'त्ति शिक्षितश्च बहुशो| वहून् वारान् तैरपि श्वशुरकुलमानुषैः, तथा तत्प्रकारं यल्लोकहसनं तत्र विषयभूते ॥५५६ ॥७॥ आगच्छंश्च ततः श्वशुराकुलाद् हस्यमानो मार्गजनेन कथंचिद् महतो लज्जाभरात् तुच्छीभूतानयनात्साहः सम्प्राप्तो निजपुरबहिरंगदिकानगरबहिःप्रदेशे मुक्तः आरामे, तथाप्रविष्टस्तु आराममुक्तपशुरेव च गृहे प्रविष्ट इति ॥५५७॥८॥ ___भणितश्च तया पत्न्या क्व स झुंटणकः ? स प्राह मुक्तो बहिरिति । सा प्राह हन्त भव्योऽसि त्वम , यतो ॥५५२॥ मृतकोऽसावेतावता कालेन, स्तोकफलं कम्बलरत्नं भविष्यति । न च लाभो यथा पूर्व तथा तु तथा पुनरेतस्य पशोरिति ॥५५८॥९॥ प्रस्तुते योजयन्नाह-झुटणतुल्यः प्रस्तुतपशुसदृशो धर्मः शुद्धः पारमाथिकः । एतस्मिन् धर्मे योजयितव्यमिदं झुंटण
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy