SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ कहसू तं अज्जे? । (गणिनी-सव्वगुणवणदवग्गी जोहंकारो नराण मणे ॥२६२।। (सोमा-)कज्जुज्जयाण पुरिसाण किमिह सज्ज भणिज्जए चक्ख? । (गणिनी-)सुपसत्थसत्थकहिया जे सुत्तत्था विणीयाण । २६३॥ (सोमा-)का लच्छी उभयभवेस होइ भवियाण भव्वपरिणामा? । (गणिनी-)संतम्मि असंतम्मिवि विहवे संतोसकरणं जं ॥२६॥ ।।५५१|| (सोमा-)किमिह विसं थावरजंगमाइभेएणिमेसि भिन्नाणं? । (गणिनी-)विसयसुहस्सासेवणमसमंजसविहिकयं जमिह ।।२६५।। एमाई वहुया पुण पुच्छाउ तहा तदुत्तराईपि । लद्धाइं मुद्धजणदुल्लहाई तो ताई जायाइं ॥२६६॥ जिणध म्मभद्दगाइं तह जह सुमिणेवि तीए वयणस्स । णो पडिबंधकराई अविय तदुच्छाहणपराई ॥२६७॥ सा सिरिमई तहा रसा सोमा परिपालिऊण जिणधम्मं । सुगई गयाओ कालेण गलियकलिलासिवपयम्मि ॥२६८॥ इति श्रीमतीसोमाकPथानकं समाप्तम् । अथसंग्रहगाथाक्षरार्थः-- -.. श्रीपुरनगरे नन्दनदुहिता नाम्ना श्रीमती, श्राद्धा जिनशासनश्रद्धानवती समासीत् । सोमा च तस्याः सखिका मैत्र्यस्थानं पुरोहितसुता, इति प्राग्वत् संजातेति ॥५५॥१॥ कालेन तयोः प्रीतिवृद्धिरभूत् । धर्मविचारे प्रतिदिनं प्रवर्तमाने तस्याः सोमायाः संबोधिः सम्यक्त्वरूपा समपद्यत । तथा, व्रतग्रहणेच्छा श्रावकजनयोग्यव्रताङ्गीकारवाञ्छा समजनिष्ट । श्रीमत्या च परीक्षा प्रस्तुता । तस्यां च झुंटणवणिग्दृष्टान्तो विहितः ।।५५१।।२।। स चायम्-अङ्गदिका नाम नगरी। तस्यां च धनश्रेष्ठी समभूत् अन्यदा च स्वामिपुरात् शंखश्रेष्ठी तबाजगाम । तयोश्च व्यवहरतोईढा प्रीतिरभूत् । तस्याः प्रीतेर्वद्धिनिमित्तमजातापत्ययोरनुत्पन्नापत्ययोः, तथेति समुच्चये, दानं वरणकरणरूपमजायत ॥५५॥ ।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy