________________
महाग्रंथ
श्रीमती| सोमाहरणप्र०
उपदेशपदा जयम्मि ता तं कयत्था सि ॥२४८। पेच्छामो तुह गुरुणि गणिणि निस्सेसदासनिम्महणि । तो सविणयं तदंते गयाई
पढमं पणमियाई ॥२४९।। सेजायरस्स गिहचेइयाइं वसहीए संनिहाणम्मि । अच्चवहाणेण परिट्टियाइं तत्तो सपरिवारा ।।२५०।। गणिणी अच्चुअलसीलसालिणीणं बहूण समणीणं । ताराणव ससिमुत्ती मज्झम्मि बहुं विरायंती ॥२५१।। दिवा
हिट्ठमणेहिं सप्पणयं वंदिया भणई सोमा । एसो मम जणगजणो गणिणीयवि उच्चियनीईए ॥२५२॥ दिट्ठाणि तओ कहिओ ||५५०111
धम्मो पुच्छाणुसारओ तेसि । ताओ पुण पुच्छाओ तदुत्तराई च जाणे ॥२५३।। (यथा सोमाजनलोकः-)को धम्मो धम्माणं जणम्मि रूढाणणेगभेयाणं? । (गणिनी-)जं जीवाणं तसथावराण विहिणा दयाकरणं ।।२५४॥ (सोमा-पियसंगमाइयाणं सोक्खाणं तिहुयणम्मि कि सोखं? । (गणिनी-)जं जरकोटाईणं वाहीणमसंभवो देहे ॥२५५॥ (सोमा-) इय भासणभायणवसणदाणमाईण को भवो नेहो ? (गणिनी-)जमवंचणं परोप्परमइणिउणं सव्वकज्जे पू ॥२५६।। (सोमा-)बहु सत्थब्भासाइसु कि भण्णइ पंडियत्तणं लोए ? (गणिनी-अप्पसुयाणवि पुरिसाण होइ जं निच्छओ कजे ॥२५७।। (सोमा-) किं दुक्करं मुणेउं गहनिवनारीजणाइचरिएसु? । (गणिनी-) अइविसरिसविहवससं घडंतविहडंत कज्जगई ॥२५८॥ (सोमा-)सोहग्गविहवभूसणवरभायणपमुहवत्थसु बरं किं ? । (गणिनी-)जो तारा पुंजुज्जलगुणाण लाए समुग्घाडो ॥२५९।। (सामा-) को बंधवाइयाणं विहियपियाणं जणाण सुहगेज्झो? । (गणिनी-)आयारधणाण जणो सुयणो सुहगेज्झओ होइ ।।२६०।। (सोमा-)मंतकरिकु वियपन्नगपमुहाण को णु एत्थ दुग्गेज्झो? । (गणिनी-जणियप्पिओवि बहुसेो एसो चिय दुज्जणो लोगो ॥२६१॥ (सोमा-)का भन्नए अविज्जा सज्जणलोएण
०॥