________________
॥५४९॥
पुत्ते बलिम्मि गहिए अमुगट्ठाणम्मि जो निही अस्थि । सो उग्घडइ निहाडियदालिद्दविडंबणादुक्खो ॥२३३॥ कसिणाए चउदसीए समयम्मि णिसाए तेण णियपुत्तो। दिनो निहाणरक्खाकराए देवीए खंडित्ता ॥२३४॥ अञ्चंतपाववसओ उग्घडिओवि हु न सो निही तस्स । फलिओ णाओऽण्णजणेण वंछिओ बली गओ तस्स ॥२३५।। निन्भच्छिओ जणेणं एसो अहमाहमो अदट्टव्वा । अग्गेज्झनामगो एस एव महता समाणेण ॥२३६।। गहिओ नगरारक्खगलोएणं नग्गओ कओ संतो। चारगगेहाभिमुहं निजतो चारविच्छरिओ॥२३७।। दिट्ठा जणगेहिं तओ पायमसंतोसफलमणुहवंतो। इय जाओ एस वियाणिओ य भणियं सदुक्खमहो ॥२३८॥ लोभाभिभूयचित्ता जीवा गुणदोसणाणपरिहीणा । पार्वति एरिसाइं अहह दुरंताई वसणाई ॥२३९।। ता सोमाए पयंपियमेसो लोभो भयंगमोव्व मए। गाढं वियंभमाणो विथंभिओ तो समंतेण ॥२४०॥ पुत्ति ! तए अइसुंदरमायरियं जं पवनओ तोसो। एसो तुमए कहमवि न उज्झियव्वो खणद्धपि ॥२४१॥ आसवदाराण फलं पंचण्हमणुक्कमेण पासित्ता । संजायगरुयसंवेगभावियाइं समीवम्मि ।।२४२॥ पत्ताई ताइं गणिणीवसहीए वइससं इमं दिटुं । तत्थवि इमेहिं सहसा जह कोवि नरो निसासमए ।।२४३।। तिमिरभरनिब्भरे मंडगे उ वाइंगणेहि भंजतेो। कहमवि मुहंतराले छुढेणं विच्छुगेण मुहे ॥२४४॥ अद्दिस्समाणदेहेण विद्धओ कंटगेण तिक्खेण । वंतरजाइत्तणो तस्स विसं दारुणसहावं ।।२४५।। तत्तो उस्सूणमुहो संपत्तो दुक्खमइमहं तो सो। (ग्रंथा ९०००) णाणाविज्जपरिगओ पउत्तचित्तोसहसहस्सा ॥२४६।। उन्भीकयबाहुजुओ पीडावेसासगग्गिरगिरो य । अइविरसमारडतो दिट्ठो परिभावियं च तओ ॥२४७॥ रयणीभोयणफलमस्स भणइ सोमा मए परिचाओ । विहिओ इमस्स पुत्ते !
॥५४९।।